________________
प्रक्रियाकोशः
प्रमथ * प्रबोधन प्रबोधः।
प्रभवन्त्यनेन प्रभावो, बाहुलकाद् घम् । प्रभञ्जन-पु-११०६-पवन, वायु.
प्रभावती-स्त्री-४०-श्री मल्सिनाय म.नी भाता. द्र० अनिलशब्दः ।
___ * प्रभाऽस्ति अस्याः प्रभावती । * प्रभनक्ति प्रभञ्जनः ।
प्रभावती-स्त्री-२८९-गुणानी वी. (प्रभव)-५-३३-श्रुतवती प्रभव स्वामी.
* प्रभाऽस्ति अस्याः प्रभावती । 0 प्रभवप्रभु, (प्रभवस्वामिन्) । प्रभवप्रभु-पु-३३-श्रुतपक्षी प्रसव २वाभी.
प्रभास--३२-११ मा गएर भगवान. 0 (प्रभवस्वामिन् . प्रभव)।
* प्रभासते प्रभासः, एष कौण्डिन्यः । * प्रभवति अस्मात् श्रुतमिति प्रभवः, स चासौ | प्रभिन्न-पु-१२२०-महान्मत्त हाथी. प्रभुश्च प्रभवप्रभुः ।
0 मत्त, गर्जित । (प्रभवस्वामिन् -'-३३-श्रुतवली प्रसव
* प्रभिद्यते स्म गण्डपाल्यां प्रभिन्नः । स्वामी.
प्रभु-पु-३५९-स्वामी, नाय. 0 (प्रभव) प्रभवप्रभुः ।
द्र. अधिपशब्दः । प्रभविष्णु-धु-४९१-(शि. ३७) समय', * प्रभवति प्रभुः, 'शसस्वयं-विप्राद् भुवो સહનશીલ.
डुः' ।५।२।८४॥ इति डुः । । सह, क्षम, शक्त, प्रभूष्णु, [समर्थ, अल. प्रभुत्वशक्ति-स्त्री-७३५-शि-ना प्रभावी म्भूष्णु शे.-१०८] ।
ઉત્પન્ન થયેલી શકિત. प्रभा-स्त्री-१००-२५५.
____ * कोशदण्डसमृद्धिः प्रभुत्वशक्तिः । द्र० अंशुशब्दः । * प्रभानं प्रभा ।
प्रभूत-न.-१४२५-वायु, अतिशय.
द्र० अदभ्रशब्दः । प्रभा-स्त्री-१९०-मेरनी नगरी.
____ * प्रभवति प्रभूतम् , 'शीरी'-(उणा-२०१)। द्र० अलकाशब्दः ।
इति कित् तः । * प्रकर्षण भाति प्रभा ।
प्रभूष्णु-पु-४९१-समय, सहनशील. प्रभा-स्त्री-२०५-(शे. ११) पावती.
0 सह, क्षय, शक्त, [समर्थ, अलम्भूष्णु * अद्रिजाशब्दः ।
शे. 10८, प्रभविष्णु, शि. ३७] प्रभाकर-पु-९७-भू.
* प्रभवतीत्येव शीलः प्रभूष्णुः प्रभविष्णुरपि । द्र० अंशुशब्दः ।
प्रभ्रष्टक-न.-६५२-शिवानी पेठे भरत ७५२ प्रभात--.-१३८-प्रभात, सवार.
પાછળના ભાગમાં લટકતી પુષ્પમાળા. द्र. अहमुखशब्दः । *भातुं प्रवृत्त प्रभातम् । 'आरम्भे'
* शिखालम्बदाम, केशमध्यात् प्रभ्रश्यति स्म 1५।१।१०॥ इति क्तः ।
प्रभ्रष्टम् , के प्रभ्रटकम् । प्रभाव-पु-७४०-तेन सामय, ५२. प्रमथ-पु-२०१-(म. प.) २४२ना ग. 0 प्रताप ।
0 पार्षद (परिषद), गण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org