________________
प्रधान
* प्रधीयते एषु इति प्रधानानि, अमात्यपुरोहितसेनापत्यादयः । आविष्टलिङ्गोऽयम् । प्रधान- न.- १४३८- प्रधान, मुख्य. द्र० अग्रशब्दः ।
* प्रधत्ते प्रधानम्, रम्यादित्वादनद्, आविष्टलिङ्गक्लीवेऽयम् ।
प्रधानधातु- ५-६३० - शुरू, पीय
द्र० आनन्दप्रभवशब्दः ।
* प्रधान चासौ धातुश्च प्रधानधातुः । प्रधि-पुं-स्त्री- ७५५ - शव पेडने गोइते!
लाग.
धारा, नेमि ।
* प्रान्ते प्रधीयते प्रधिः पुंस्त्रीलिङ्गः । प्रपञ्च - ५ - १४३२ - विस्तार.
आभोग विस्तार, व्यास । * प्रपञ्चनं प्रपञ्चः । प्रपद- . - ६१७ - पगोग लाग
0 पादाय |
* प्रारम्भोऽत्र पदस्य प्रपदम् ।
प्रपा - स्त्री - १००१-५२०५.
४७८
पानीयशाला ( पानीयशाल) |
* प्रपिवन्त्यस्यां प्रपा, स्थादित्वात् कः । प्रपात - ५ - ८०० बाड, छपटथी हम छायो भारवे ते.
अभ्यवस्कन्द, घाटि (घाटी) अभ्यासादन' | [ अवस्कन्द शि. ७०] ।
* प्रपतनं प्रातः, छलादाक्रमणमित्यर्थः । प्रपात-पु-१०३२-५वतनुं यु स्थान, पर्वत ઉપરથી પડવાનું સ્થાન.
0 अतट, भृगु ।
* प्रपतन्ति अस्मात् प्रपातः, 'व्यञ्जनाद् घञ्' |५|३|१३२ ॥
प्रपात--१०७७-४ांठो, डिनाश.
कूल, कच्छ, अरोधस्, तट, तीर, प्रतीर ।
Jain Education International
अभिधानव्युत्पत्ति
* प्रपतन्ति अस्मिन् प्रपातः ।
प्रपातिन् - - १०२७- (शे.- १५८) पवति. द्र० अचलशब्दः ।
प्रपितामह - - - ५५७ - पिताभना पिता.
* पितामहस्य पिता, प्रपितामहः ।
'प्रपुनड'-५ - ११५८-दुवाडियो.
द्र० एडगजशब्दः ।
'प्रपुनाड' - ५ - ११५८-दुवाडियो.
द्र० एडगजशब्दः ।
प्रपुनाल ' - - ११५८-दुवाडियो.
प्रवृद्धः पितामहात्
द्र० एडगजशब्दः । प्रपुन्नाट - पुं- ११५८-वाडीमो औषधि.
द्र० एडगजशब्दः ।
* प्रपुणति प्रपुनाति वा प्रपुन्नाटः, 'कपाट'(उणा - १४९ ) ॥ इति आटे निपात्यते । 'प्रपुन्नाड' - ५ - ११५८-दुवाडियो.
द्र० एडगजशब्दः ।
'प्रपुन्नाल' - ५ - : १५८ - वाडियो.
द्र० एडगजशब्दः ।
प्रपौत्र - ५ - ५४४ - पौत्रने पुत्र.
0 प्रतिनप्तृ ।
* प्रजातः पौत्रात् प्रपौत्रः - पौत्रापत्यम्, आदिपुरुषाच्चतुर्थः ।
प्रफुल्ल - 1. - ११२८ - जासेलु (स). द्र० उच्छ्रवसितशब्दः । * प्रफुल्लति प्रफुल्लम् । प्रबुद्ध - ५ - ३४१ - विद्वान, पंडित.
द्र० अभिरुपशब्दः । * प्रबुध्यते प्रबुद्धः । प्रबुद्ध - नं.-११२७-मासेलु (पुण्य).
द्र० उच्छ्रवसितशब्दः । * प्रबुध्यते प्रबुद्धम् ।
प्रबोध - ५ - ३१९-गते. विनिद्रत्व ।
For Private & Personal Use Only
દાદરનાશક
www.jainelibrary.org