________________
प्रक्रियाकोशः
प्रधान
* प्रत्यग्रमुत्पन्ना मतिरस्य प्रत्युत्पन्नमतिः । प्रदीप-पु-६८६-दीव.. प्रत्युषस-1.-१३९-प्रभात .
द्र० कज्जलध्वजशब्दः । द्र० अहमुखशब्दः ।
* दीप्यते दीपः, प्रः स्वार्थे, मेरुः सुमेरुवत् * प्रत्योषति अकरैः प्रत्युषः, 'मिथिरञ्ज्युषि'- प्रदीपः। (उणा- ९७१)। इत्यस् ।
प्रदीपन-पु-११९६-त्यावर वि५. प्रत्यूप-पु.--.-१३९-अभाना.
द्र० अङ्कोलसारशब्दः । द्र० अहमुखशब्दः ।
* प्रदीपयति प्रदीपनः । * प्रत्यूषति-निशां रुजति प्रत्यूषम् , पुक्लीबलिङ्गः।। प्रदेशन-न.-३८६-हान, त्याग. प्रत्यूषाण्ड-.-९८-(शे. १०) सू.
द्र० अंहतिशब्दः । द्र० अंशुशब्दः ।
* प्रदिश्यते प्रदेशनम् , प्रादेशनमपि । प्रत्यूह--पु-१५०९-अन्तराय, विन.
प्रदेशिनी-सी-५९२-४ पासेनी मांगनी, 0 विध्न, अन्तराय, व्यवाय ।
तना. * प्रतीपमूहन प्रत्यूहः ।
L] तनी । प्रथन----11७२-भग.
* प्रदिशति प्रदेशनी । 1 मुद्ग, लोभ्य, बलाट, हरित, हरि । प्रदोष-पु-१४४-रात्रिने प्रथम भाग * प्रथते प्रथनः ।
यामिनीमुख, [दिनात्यय शे. २०]
* प्रारब्धा दोषा अस्मिन् इति प्रदोषः । प्रथम-1.-१४५९-प्रथम, पांड.
प्रधुम्न-५-२२८- भव. द्र० अग्रशब्दः। * प्रथते प्रथमम् , (उणा-३४७)।
द्र० अङ्गजशब्दः । इति मः ।
__ * प्रकृष्ट द्युम्न बलमस्य प्रद्युम्नः । प्रथित-धु-१४९३-विण्यात, प्रसि.
प्रद्योतन-पु-९५-सूर्य Bख्यात, प्रतीत, प्रज्ञात, वित्त, विश्रुत ।
द्र० अंशुशब्दः ।
* प्रद्योतते प्रद्योतनः । * प्रथ्यते प्रथितः ।
प्रद्राव-धु-८०३-पायन, नासा न, प्रदक्षिण-५-६२-५ माया प्रक्षिा अरेते
द्र० अपक्रमशब्दः । તીર્થકરને ૨૯મો અતિશય.
__ * प्रद्रवण प्रदावः, 'प्रान्स्नु द्रुस्तो'-५।३।६७। ____ * शकुनाः (पक्षिणः) प्रदक्षिणगतयः स्युरिति
इति पनि प्रद्रावः नशनमपि । चतुदशः ।
प्रधन-1.-७९७- युद्ध, 0. प्रदर-धु-७७८-मा.
द्र० अनीकशन्दः । द्र. अजिह्मगशब्दः।
___ * प्रधनति-हन्ति प्रधनम् , धनिमरणार्थोऽत्र * प्रदीयतेऽनेन प्रदरः ।
निधनवत् । प्रदिश-स्त्री-१६७- दिशाना 'भूया, विदिशा. प्रधान-1.-७२०-भुण्य प्रधान सेनापति, 0 विदिशु , अपदिश ।।
પુરોહિત વગેરે. * प्रकृष्टा दिक् प्रदिक ।
महामात्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org