________________
प्रत्यय
अभिधानव्युत्पत्तिप्रत्यग्र-न.-१४४८-न.
* प्रत्याख्यायते स्म प्रत्याख्यातम् । द्र० अभिनवशब्दः ।
प्रत्याख्यानप्रवाद-न-२४८-१४ पूल गए। * प्रतिगतमग्रमनेन प्रत्यग्रम् ।
भु पू. प्रत्यग्रथ-पु.-९६०-(म. प.) अहित्र देश.
0 (प्रत्याख्यान)। । अहिच्छ्न ।
सर्व प्रत्याख्यानस्वरूप प्रवदति प्रत्याख्यान* प्रत्यग् रथा अत्र प्रत्यग्रथाः ।
प्रवादम् , तदेकदेशः प्रत्याख्यानम् , भीमवत् । प्रत्यच-न.-१६८-पश्चिम दिशा मा उत्पन्न ये. प्रत्यादिष्ट-न.-१४७४-निषेध ४२राये. 0 प्रतीचीन ।
द्र० अपविद्धशब्दः । * प्रत्यञ्चतीति प्रत्यक् ।
* प्रत्यादिश्यते स्म प्रत्यादिष्टम् । प्रत्यनीक-पु.-७२८-शत्रु.
प्रत्यालीढ--.-७७७-३।। ५५ अमावा भए। ट्र अभिमातिशब्दः ।
પગ સંકોચી ઊભા રહેવું તે, એક પ્રકારનું ધન* प्रतीपमनीकमस्य प्रत्यनीकः ।
વેદનું આસન.
* प्रतिलोममालीढं प्रत्यालीढम् । यद् धनुवेदः।प्रत्यन्त-५-९५२-२७ नोहेश. - म्लेच्छमण्डल ।
'प्रत्यालीढे तु कर्तव्यः . सव्यस्तीक्ष्णोऽनुकुञ्चितः । * प्रतिगतोऽन्त भोटादिदेशः प्रत्यन्तः ।
तिर्यग्वामः पुरस्तत्र, दूरापाते विशिष्यते ॥' प्रत्ययित-धु-७३४-विश्वासु, अविसावाही. प्रत्यासार-.-७४७-व्यूहनी पाना मा. - आप्त, (अविसं वादिवाच्)।
। व्यूहपाणि । * प्रत्ययः-आश्वासः सञ्जातोऽस्य प्रत्ययितः । * प्रत्यासरति भग्नान् प्रत्यासरः, 'सते : स्थिरप्रत्याथिन्-५-७२९-शत्रु.
।५।३।१७॥ इति । द्र० अभिमातिशब्दः ।
प्रत्याहार--८३-विषयोथीन्द्रियोने सवी * प्रतीपमर्थयते प्रत्यर्थी ।।
ને ૮ પૈકી યુગનું પાંચમું અંગ.
* प्रतीपमाहरणं विषयेभ्यः इन्द्रियाणां प्रत्याहारः। प्रत्यवसान-न.-४२३-भोगन, माते. द्र० अदनशब्दः ।
प्रत्याहार-५-१५२४-धन्द्रियोने विषयोथी पाछी * प्रत्यवसीयते प्रत्यवसानम् ।
ખેંચવી તે. प्रत्यवस्थातृ--७२८ शत्रु.
- उपादान । द्र० अभिमातिशब्दः ।
* प्रत्याहरण प्रत्याहारः । * प्रतीपमवतिष्ठते प्रत्यवस्थाता ।
प्रत्युत्क्रम-पु-१५१०-प्रयोग, आय'नो पार म. प्रत्याकार--- ७८३- भ्यान, तसवार २१वानु
- प्रयोग, (प्रत्युत्क्रान्ति) । मो .
* प्रत्युत्क्रमण प्रत्युत्क्रमः । 0 परीवार, कोश, खड्गपिधान, (खड्गपि- (प्रत्युत्क्रान्ति)-स्त्री-१५१० प्रयोग, आयनो धानक)।
सारस. * प्रतिरूप आकारोऽस्य प्रत्याकारः ।
0 प्रयोग, (प्रत्युत्क्रान्ति) । प्रत्याख्यात-न.-१४७३-निषेध राये. | प्रत्युत्पन्नमति-धु-३४४-६०१२०/q12ी. द्र० अपविद्धशब्दः ।
- तत्कालधी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org