________________
प्रक्रियाकोशः
४७५
प्रत्यक् ___ * प्रतिसिन्वन्त्येनां प्रतिसीरा, 'चिजि-' (उणा- * प्रतीयते प्रतीतः। ३९२) ॥ इति रः, दीर्घत्व' च ।
प्रतीप-वाच्य-१४६५- विपरीत, प्रतिण. प्रतिसूर्य-पु-१२९९-आया , ४२यसो, 180 3. द्र० अपष्टुशब्दः । द्र० कृकलासशब्दः ।
___ * प्रत्यावृत्ता आपोऽत्र प्रतीपम् , 'ऋक्पू : पथ्य* सूर्यस्य प्रतीपः प्रतिस्य": ।
पोऽत्' ७।३७६॥
'यन्तरनवर्ण'-३।२।१०९॥ इति अप ईपादेशः । (प्रतिसूर्य शयानक)--१२९९-४थी 31, ४२. यसी, ४ .
(प्रतीपदर्शिनी)-स्त्री-५०७-विशिष्ट २५ भने द्र० कृकलासशब्दः ।
ક્રિયાવાળી સ્ત્રી. * प्रतिस्र्य शेते प्रतिसूर्यशयानक इत्यन्यः ।
द्र. अलसेक्षणाशब्दः ।। प्रतिहत-धु-४३९-निराश नाउभे थेयेसो. प्रतोर--.-१०७८-ती२, हो, निरो. 0 मनोहत, प्रतिबद्ध, हत ।
तट, तीर कूल, प्रपात, कच्छ, रोधस् । * प्रतिहन्यते स्म प्रतिहतः ।
प्रतीहार-धु-१२१-६॥२५ण. 'प्रतिहास'-पु-११३०-४२.
द्र० उत्सारकशब्दः । द्र० करवीरशब्दः ।
____ * प्रतिह्रियते वार्यतेऽनेन प्रतिहारः, 'घञ्युपसप्रतीक-पु-५६६-शरीरना अवयव.
गस्य'-1३।२१८६।। इति दीर्घत्वे प्रतीहारः । द्र० अङ्गशब्दः ।
प्रतीहार-धु-१००४-६५२, "मा. * प्राति शरीरमिति प्रतीकः, 'सृणीकास्तीक'
वलज, द्वार, द्वार । (उणा-५०) । इतीके निपात्यते ।
* प्रतिढियन्ते रुध्यन्तेऽनेन बालकाद् घत्रि 'प्रतीकाश'-धु-१४६२-तुल्य यथ'.
दीर्घत्वे च प्रतीहारः । द्र० उपमाशब्दः।
'प्रतीहास'-धु-११३७-४२. प्रतीक्ष्य-धु-४४६-पून्य.
द्र० करवीरशब्दः ।। 1 अर्घ्य ।
प्रतोद-पु-८९३-१६ वगेरे कानो परालो, * प्रतीक्षणीयो मुख्यत्वात् प्रतीक्ष्यः ।
यामु.
- प्रवयण, प्राजन, तोत्र, तोदन । प्रतीची-स्त्री-१६७-पश्चिम दिशा. 0 पश्चिमा, अपरा । [पूर्व तरा शे. ३०।।
* प्रतुद्यन्ते वोढारोऽनेन प्रतोदः । * प्रत्यञ्चति रविरस्यां प्रतीची ।
प्रतोली-स्त्री-९८१-शेरी. प्रतीचीन-न.-१६८-५श्चिम दिशा म त्पन्न
। रथ्या, विशिखा । थयेस.
* प्रतोल्यते प्रतोली । 0 प्रत्यन् ।
प्रत्न--.-१४४९-नु, पुरातन. * प्रत्यञ्चतीति प्रत्यक् प्रत्यगेव प्रतीचीनम् ।
द्र० चिरन्तनशब्दः । प्रतीचीश-पु-१८८-(शे० ३९)-१०९५ देवता.
* प्रगत कालेन प्रत्नम् , 'प्रात् पुराणेद्र० अर्णवमन्दिरशब्दः ।।
1७२।१६१।। इति त्नप्रत्ययः । प्रतीत-.-१४९३-विण्यात, असि.
प्रत्यक-अ.-१५४२-(शे० २८७) पश्चिम दिशा, 0 ख्यात, प्रज्ञात, वित्त, प्रथित, विश्रुत। । देश 42वा .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org