________________
प्रतिबन्ध
४७४
अभिधानव्युत्पत्तिप्रतिबन्ध-धु-१४९८ २।४ए, 2414.
0 आयुक्त, अपिनद्ध, पिनद । ० प्रतिष्टम्भ ।
* प्रतिमुच्यते स्म प्रतिमुक्तः। * प्रतिबन्धन प्रतिबन्धः ।
प्रतियत्न-.-६५३-(शे. १३४) स्यना, य, प्रतिबिम्ब--.-१४६४-प्रतिमि, प्रतिभा
પુષ્પહારની રચના. ट्र० अर्चाशब्दः।
___ द्र० गुम्फशब्दः। * प्रतिबिम्ब्यते प्रतिविम्बम् , बिम्बेन सदृश ,
प्रतियातना-स्त्री-१४६३-प्रतिमि, प्रतिमा. वा ।
द्र. अशिब्दः । प्रतिभय-त्रि.-३०२-भयान
* प्रतियात्यते-उपस्क्रियते प्रतियातना । द्र० घोरशब्दः ।
प्रतिरूप-न.-१४६३-प्रतिमि, प्रतिमा. * प्रतिगत भयेनेति प्रतिभयम् ।
ट्र० अर्चाशब्दः । प्रतिभा-स्त्री-३०९-भति, मुद्धि.
* रूपेण सदृश प्रतिरूपम् , प्रतिरूप्यते वा । द्र० उपलब्धिशब्दः ।
प्रतिरोधक-धु-३८१-यो२. * प्रतिभानं प्रतिभा ।
द्र० एकागारिकशब्दः । प्रतिभान्वित-पु.-३४३-श्रोत, प्रतिमाशी.
* प्रतिरुणद्धि प्रतिरोधकः । 0 प्रौढ, प्रगल्भ ।
प्रतिलम्भ-५-१५२०-प्राप्ति, साम, पुन: प्राप्ति. * प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा, तया । 0 लम्भन । अन्वितः प्रतिभान्वितः ।
* प्रतिलम्भन प्रतिलम्भः । प्रतिभू-पु.-८८२-प्रतिनिधि, जमीन. प्रतिष्टम्भ-धु-१४९८-२४, मटअप. लग्नक ।
- प्रतिबन्ध । * प्रतिनिधिः प्रतीतो वा भवति प्रतिभूः ।
* प्रतिष्टम्भनं प्रतिष्टम्भो रोधः, 'अङप्रतिस्तप्रतिम-धु-१४६२-तुल्य, समु.
ब्धनिस्तब्धे' स्तम्भ:'-२।३।४१॥ इति षत्वम् । द्र० उपमाशब्दः ।
प्रतिष्ठ-.-३६-श्री सुपाश्वनाथ स. ना पिता * प्रतिमाति प्रतिमः ।
* प्रतिष्ठते धर्मकाये प्रतिष्ठः । प्रतिमा-स्त्री-१४६३ प्रतिमा, ५७यो प्रतिसर-त्रि.-६६३-12 मधवानुधरे, पांयी, द्र० अर्चाशब्दः ।
वस्य वि. * प्रतिमीयतेऽनया प्रतिमा ।
द्र० आवापशब्दः । प्रतिमान-1.-१२२७–ो हत वयेनो साग.
* प्रतिसरति प्रतिसरः त्रिलिङ्गः । * प्रतिमीयते प्रतिक्षिप्यतेऽनेन प्रतिमान, वाहि
प्रतिसग'-'-२५२-प्रतिस'. (पुरानु त्थस्याधोभागो दन्तमध्यमित्यर्थः, 'मिग्मीगोऽग्वलचलि'- |
सक्षप). ।४।२१८॥ इत्यात्वम् ।
सग, प्रतिसग वश, मन्वन्तर, वशानुवंश, प्रतिमान-न.१४६३-प्रतिमि, प्रतिभा.
चरित । द्र० अर्चाशब्दः ।
* प्रतीपः सर्गः प्रतिसगः संहारः । * प्रतिमीयतेऽनेन प्रतिमानम् ।
प्रतिसीरा-स्त्री-६८०-५हो, नात. प्रतिमुक्त-पु-७६५-3'यु: धा२९५ ४३सा.
द्र. अपटीशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org