________________
प्रक्रियाकोशः
४७३
प्रतिबद्ध * प्रतिरूपः श्रूयते प्रतिश्रुत् , 'क्रुत्सम्पदादि'- / परिदानमित्येके । 1५।३।११४॥ इति क्विा ।
प्रतिध्वनि-धु-१४१०-५७।. प्रतिघातन-न.-३७०-हिंसा.
0 प्रतिश्रुत् । द्र० अपासनशब्दः ।
* प्रतिरूपो ध्वनिः प्रतिध्वनिः प्रतिशब्दः। * हन्तेः स्वार्थणिजन्तस्य पतिघातनम् । प्रतिनप्तृ-५-५४४-पौत्रनो पुत्र. प्रतिचर-पु-३६१-(शि.-२४)-या४२.
- प्रपौत्र । द्र० किङ्करशब्दः ।
_* प्रतिजातो नप्तृतः प्रतिनप्ता । प्रतिच्छन्द-धु-१४६४-प्रति , प्रतिभा. प्रतिनादविधायिता-स्त्री-६५-५॥ ५४ तेवी द्र० अर्चाशब्दः ।
પ્રભુની વાણીને પાંચમો ગુણ. ___ * प्रतिछन्द्यते प्रतिच्छन्दः, प्रतिरूपं छन्द ____ * प्रतिनादविधायिता प्रतिरवोपेतत्वम् । इति वा ।
प्रतिनिधि-पु-१४६३-प्रतिमि, प्रतिमा प्रतिच्छाया-स्त्री-१४६४-प्रतिमिम, प्रतिभा.
द्र० अर्चाशब्दः । द्र० अर्चाशब्दः ।
* प्रतिनिधीयते प्रतिनिधिः मुख्यसदृशोऽर्थः । * प्रतिरूपा छाया प्रतिच्छाया ।
प्रतिपक्ष-पु-७२८-शत्रु. प्रतिजङघा-स्त्री-६१५-धानी अभाग
द्र० अभिमातिशब्दः । - अग्रजङ्घा ।
* प्रतिकूल: पक्षः प्रतिपक्षः । * जया प्रतिगता प्रतिजङ्घा ।
| प्रतिपद्-स्त्री-१४७-५४ो. प्रतिजागर-धु-१५१८-सवधान, हेम२५.
- पक्षति । तपास.
* प्रतिपद्यते पक्षस्याऽऽद्यतया प्रतिपत् । 0 अवेक्षा, 'अवधान' ।
प्रतिपद-स्त्री-३०९-मति, मुधि. * प्रतिजागरण प्रतिजागरः ।
ट्र० उपलब्धिशब्दः । प्रतिज्ञा-२७८-सी१२, २ ४१२.
* प्रतिपत्तिः प्रतिपत् , सर्वे गत्यर्थाः ज्ञानार्था द्र० अङ्गीकारशब्दः ।
धातवः । * प्रतिज्ञान प्रतिज्ञा।
प्रतिपन्न-.-१४९६-गणे. प्रतिज्ञात-d.-१४८८-२वारेसु.
द्र० अवगतशब्दः । द्र० अङ्गीकृतशब्दः ।
* प्रतिपद्यते प्रतिपन्नम् , अस्मिन् ज्ञानार्थत्वात् * प्रतिज्ञायते स्म प्रतिज्ञातम् ।
वर्तमाने क्तः । प्रतितालो-स्त्री-१००६-ताणु उधावानु यत्र । प्रतिपादन--.-३८६-हान, त्याग. सुयी.
द्र० अंहतिशब्दः । Oताली ।
* प्रतिपाद्यते प्रतिपादनम् । * प्रतिताडयतेऽनया प्रतितालो।
| प्रतिबद्ध-धु-४३९-निराश, नाउभे येलो. प्रतिदान-1-८७०-थाप पाछी मावी ते.
0 मनोहत, प्रतिहत, हत । Dन्यासापण, परिदान शि. ७७] ।
* प्रतेर्बन्धिः प्रवृत्तनिवारणार्थः, प्रतिबध्यते * न्यासस्य निक्षिप्त्रे प्रतीपदान प्रतिदानम् , | स्म प्रतिबद्धः । अ.६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org