________________
प्रतिकर्मन्
४७२
अभिधानव्युत्पत्तिप्रतिकर्मन्-.-६३६- २, २४।२.
* प्रतिगृहाति आचेलकादि प्रतिग्राहः । 'वा मण्डन, प्रसाधन ।
ज्वलादि'-1५।१।६२॥ इति णः; प्रतिग्रहोऽपि । ___ * प्रत्यङ्ग कर्म प्रतिकम ।
प्रतिघ-५-२९९ ओघ, शैदरसन स्थायी भाव. प्रतिकाय--१४६४-प्रतिमिन प्रतिभा,
द्र० कोपशब्दः ।
* प्रतिहन्यतेऽनेन प्रतिघः, 'क्वचित् '५४ायो. द्र. अर्चाशब्दः ।
।५।१।१७१।। इति डे, मेघादित्वात् साधुः । * प्रतिरूपः कायः प्रतिकायः ।
प्रतिलोम--.-१४६५-विपरीत, प्रतिण. प्रतिकाश-धु-१४६२-- समान ,तुझ्य.
द्र० अपष्ठुशब्दः ।
* प्रतीप लोमाऽत्र प्रतिलोमम् , 'प्रत्यन्यवात् द्र० उपमाशब्दः ।
सामलोम्नः-७३।८२।। इत्यत्समासान्तः । प्रतिकूल-वाय.-१४६५ प्रतिज, विपरीत.
प्रतिवचस्--.-२६३-उत्तर, वाय. द्र० अपष्ठुशब्दः ।
उत्तर । * प्रतीप कलात् प्रतिकूलम् , लक्षणया विरुद्धार्थम् ।
* प्रतीपं वचः प्रतिवचः । प्रतिकृति-स्त्री-१४६४-प्रतिमि, प्रतिमा.
प्रतिवसथ-५-९६१-गाम. ट्र० अर्चाशब्दः ।
द्र० उपवसथशब्दः । * प्रतिरूपा क्रियते प्रतिकृतिः ।
प्रतिशासन--.-२७७- ! ४२वीत, यासापान प्रतिकृष्ट-वा-य.-४४४२-अधम, स.
મોકલવું તે. द्र० अणकशब्दः ।
* आहृय प्रेषण प्रतिशासनम् । * प्रतिकृष्टम् ।
प्रतिशिष्ट--.-१४९२-मो . प्रतिक्षिप्त-धु-४४०-ति२२७१२ पामेसो.
1 प्रस्थापित, प्रहित, प्रोषित । । अधिक्षिप्त ।
* प्रतिशिष्यते स्म प्रतिशिष्टम् । * प्रतिक्षिप्यते स्म प्रतिक्षिप्त ।
प्रतिश्याय-५-४६८-नानो २।, सोमम. प्रतिक्षिप्त--.-१४७४ --निषेध ये.
। पीनस । द्र० अपविद्धशब्दः ।
* प्रतिश्यायते--श्रवति प्रतिश्यायः, 'तन्व्यधी'* प्रतिक्षिप्यते स्म प्रतिक्षिप्तम् ।
1५।१।६४॥ इति णः । प्रतिग्रह-पु-७४७-शैन्यनी पाने माग
प्रतिश्रय-धु-१०००-भेशना हानशाणा. - सैन्यपृष्ठ ।
0 सत्रशाला (सत्रशाल)। * प्रतिगृह्यते-अवष्टभ्यतेऽनेन सैन्य प्रतिग्रहः ।
* प्रतिश्रीयते प्रतिश्रयः । प्रतिग्रह-५-६८२-(शि. ५७) यूवानु पा, પિકદાની
प्रतिश्रव-पु-२७८-२वी।।२,
२ २. ट्र० पतद्ग्रहशब्दः ।
ट्र० अङ्गीकारशब्दः । प्रतिग्राह-पु-६८३ ५४वानु पात्र, पिहानी.. प्रतिश्रुत्-स्त्री-१४१०-५४ो. द्र० पतद्ग्रहशब्दः ।
0 प्रतिध्वनि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org