________________
प्रक्रियाकोश
४७१
प्रतानिनी * प्रणयनं प्रणयः ।
* प्रकर्षण गुप्तो निधीयते प्रणिधिः । प्रणयिन्-धु-८-(प.) मा ५६ साथी पति | प्रणिपात-पु-१५०३-२४।२, प्राम. વાચક શબ્દ બને છે.
- प्रगति, अनुनय । द्र. ईशशब्दः ।
* प्रणिपतन प्रणिपातः । * यथा-गौरीप्रणयी शिवः ।
प्रणीत-न.-४१३-४ी मेरे सिद्ध अन्न. (प्रणयिन् )-५-५१६ पति.
। उपसम्पन्न । द्र० कान्तशब्दः ।
* प्रणीयते स्म प्रणीत रूपरसादिनिष्पन्न-- प्रणयिनी-श्री-५१६ पत्नी.
मन्नम् । द्र० कान्ताशब्दः ।
प्रणीत-धु-८२६-भत्र बोरेथा सरित अग्नि. * प्रणयः-प्रेम सोऽस्ति अस्योः प्रणयिनि प्रेम
* प्रणीयते स्म प्रणीतः, मन्त्रादिना संस्कृतोऽ. वतीत्यपि ।
नलः । प्रणयिनी-श्री-८ (प.) 0 शहरमा वाथा પત્નીવાચક શબ્દ બને છે.
प्रणेय-धु-४३२-वश ययेतो, साधीन थयेसो. ___द्र० कान्ताशब्दः ।
- वश्य । * यथा--शिवप्रणयिनी पार्वती ।
* प्रणेतव्य प्रणेयः ।
प्रतति-स्त्री-१११७--पक्षी, वेतो. प्रणव---२५०-मांजर. 0 ओड्कार ।
व्रतति, लता, वल्ली, (बल्लि) ।
* प्रकृष्टा ततिरस्याः प्रततिः । * प्रणूयते प्रस्तूयते प्रणवः । प्रणाद-पु-१४०३-०४३०५५।२, गुल्यानुरागया
प्रतन--.-१४४९-नु, पुरातन. બેલાયેલ શબ્દ.
ट्र० चिरन्तनशब्दः । सीत्कृत ।
* प्रगत' कालेन प्रतनम् , 'प्रात् पुराणे नश्च' * प्रणदनं प्रणादः ।
।७।२।१६१॥ इति तनप्रत्ययः । प्रणाय्य-५-४९१ वि०६.
प्रतल-पु.-५९६-हायन याने. - असम्मत ।
C] चपेट, तल, प्रहस्त, तालिका, ताल । * प्रणीयते प्रणाय्यः, 'प्रणाय्यो निष्कामाऽस मते'- * प्रसृत तलमस्य प्रतलः ।। ।५।१।२।३॥ इति ध्यणि निपात्यते ।
प्रताप--७४०-तन, प्राशना भोगे । भीगनु प्रणाली-त्रि.-१०८९-
पासवानी ५२ना. અપમાન સહન ન કરે તેવું. - जलमार्ग ।
- प्रभाव । * प्रणलन्त्यम्भोऽत्र प्रणाली, त्रिलिङ्गः, जलनि- * प्रतपन्त्यनेन प्रतापः । गममार्गो मकरमुखादिः ।
प्रतारण---३७८-ग. प्रणिधान-.-१३७८-समाधि, समाधान.
वञ्चन, व्यलीक, अतिसन्धान । अवधान, समाधान समाधि ।
* प्रतार्यते प्रतारणम् । * प्रणिधीयते प्रणिधानम् !
प्रतानिनी-स्त्री-१११८-वेस (लता). प्रणिधि-पु.-७३३-५२५२५, गुप्त ५१५.
0 गुल्मिनी, उलप, वीरुधू । द्र० अक्सर्पशब्दः ।
* प्रतानोऽस्त्यस्यां प्रतानिनी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org