________________
प्रजनन
उपसर ।
* प्रजायतेऽस्मिन् परानां प्रजनः, 'न जनवधः' वृद्धयभावः ।
प्रजनन - न. - ६११-स्त्री-पुरुष चिह्न, योनि लिंग
• गुह्य, उपस्थ । * प्रजन्यतेऽनेन प्रजननम् ।
प्रजनुक -५ -५६४ - (शे. ११८) शरीर.
द्र० अङ्गशब्दः ।
गर्भग्रहणकालः
| ४ | ३ |५४ || इति घनि
प्रजा - स्त्री - ५०१ प्रभु, सोड.
0 लोक, जन ।
* प्रजायते प्रजा, 'क्वचित्' | ५|१|१७१ ॥ इति डः ।
प्रजा - स्त्री - ५४३ -सन्तति.
द्र० अपत्यशब्दः ।
* प्रजायते प्रजा ।
प्रजाकर-५-७८२ - (शे. १४४) तलवार. द्र० असिशब्दः ।
प्रजाता - स्त्री - ५३९ - स्वावडी स्त्री.
विजाता जातापत्या प्रसूतिका । * प्रजायते स्म प्रजाता । (प्रजानती) - स्त्री - ५२२ - शाली स्त्री, बुद्धिशाणी स्त्री.
प्रज्ञा, प्राज्ञी ।
प्रजाप - ५ - ६९० - राम.
द्र० नृपशब्दः । * प्रजां पाति प्रजापः ।
प्रजापति - ५ - २१२ - ला
द्र० अजशब्दः ।
* प्रजानां पतिः प्रजापतिः प्रजाया दुहितुः पतिरिति वा 'प्रजापतिः स्वां दुहितरमकामयत' इति श्रुतेः ।
प्रजावती -- स्त्री - ५१४ - लाग्नी स्त्री, लाली. [] भ्रातुर्जाया, (भ्रातृजाया) ।
Jain Education International
अभिधानव्युत्पत्ति
* प्रजाऽस्ति अस्याः प्रजावती । प्रज्ञ-पु-४५६ वय्ये यांतरावाणा दीयं गुवाजी. प्रशु, विरलजानुक ।
* प्रगते प्रविरले वातादिदोषात् जानुनी अस्य प्रज्ञः, 'सम्प्राज्जानो' ज्ञा' - | ७ | ३|१५५ ।। इति साधुः | प्रज्ञप्ति - स्त्री- २३९- १६ विद्यादेवी पैड़ी पीक देवी.
४७०
* प्रकृष्टा ज्ञप्तिरस्याः प्रज्ञप्तिः ।
प्रज्ञा स्त्री - ३०९ - भति, युद्धि.
द्र० उपलब्धिशब्दः
* प्रज्ञान प्रज्ञो ।
प्रज्ञा स्त्री- ५२२ - तीक्ष्ण बुद्धिवाणी स्त्री. प्राज्ञी, (प्रजानती) | * प्रजानाति प्रज्ञा ।
प्रज्ञात- ५ - १४९३ विष्यात प्रसिद्ध.
0 ख्यात, प्रतीत, वित्त, प्रथित, विश्रुत,
विज्ञात |
* प्रज्ञायते प्रज्ञातः । (प्रशापना)-स्त्री-२४५-१२ उपांग पैडी ४
पांग
प्रज्ञ - ५ - ४५६ - डीला रतां नाहीं या वश्ये આંતરુ રહે તે.
D प्रज्ञ, विरलजानुक ।
* प्रगते प्रविरले वातादिदोषात् जानुनी अस्य प्रतुः । 'सम्प्रा' - | ७|३|१५५ || इति साधुः । प्रडीन - 1. - १३१८ - अडवु अडवानी प्रिया.
उड्डीन, सण्डीन, डयन, नभोगति । * प्रडयन' प्रडीन', 'क्लीबेक्तः ' - ।५।३।१२३॥ 'सूयत्यादि' - |४/२/७० ॥ इति तस्य नत्वम् । प्रणति - स्त्री- १५०३ - नमस्डार, नमबु.
[ प्रणिपात, अनुनय । * प्रणमन प्रणत्तिः ।
प्रणय- ५ - ३८८ - भांगशी, यायना अश्वी ते. द्र० अध्येषणाशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org