________________
प्रक्रियाकोशः ४६९
प्रजन प्रगे-अ.-१५३३-स.२.
| प्रचलाक-धु-१३२०-भानु पाधु. प्रात ।
0 पिच्छ, बह, शिखण्डक, (शिखण्ड), कलाप । * 'प्रगे' इति विभक्त्यन्तप्रतिरूपकम् । यथा- * प्रचलति प्रचलाकः, 'मवाक'-(उणा-३७)। प्रगेतनो वायुः ।
इति निपातनादाकः, प्रचलमकत्यनेन वा ।।
प्रचलायित-धु-४४२-४ हा प्रगे-अ.-१३९-प्रात:
धना२.
- घूर्णित । द्र० अहर्मुखशब्दः ।
* प्रचला-निद्राविशेषो यस्यामुपविष्टोऽपि घूर्णते, प्रग्रह-पु-९९-हिए.
अप्रचलावान् प्रचलावान् भवति स्म प्रचलायितः, द्र० अंशुशब्दः ।
लोहितादित्वात् क्यङिक्तः, प्रचल इवाचरितो वा । * प्रगृह्यतेऽनेनेति अलि प्रग्रहः ।
प्रचुर-4.-१४२५-माधु, धातु प्रग्रह-पु-८०६-४ही, महीवान.
द्र० अदभ्रशब्दः । - बन्दी, ग्रहक, उपग्रह ।
* प्रचीयते प्रचोयते वा प्रचुरम्, 'खुरक्षुर'
(उणा-३९६) ॥ इति रे निपात्यते । प्रग्रीव-न-१०१२-रुमो, गोम.
प्रचेतस्-धु-१८८-१२ देव. 1 मत्तालम्ब, अपाश्रय, मत्तवारण |
द्र० अर्णवमन्दिरशब्दः । * प्रसूता ग्रीवाऽत्र प्रग्रीवः, पुंक्लीवलिङ्गः ।
* प्रकृष्ट चेतोऽस्य, प्रचेतयते वा प्रचेता । प्रघण-५-१०१८-मारणान! गणना भागभां
'प्रचोदनी'-२त्री-११५७-ही मेयरी. કરેલે એટલે.
द्र० कण्टकारिकाशब्दः ।। द्र० अलिन्दशब्दः ।
प्रच्छदपट-पु-६७६-माछा, उत्त२५८.
- निचोल, निचुल, (निचुलक), उत्तरच्छद । * प्रहण्यते प्रघणः, प्रघाणः, 'प्रघणप्रघाणौ गृहाशे'
* प्रच्छाद्यतेऽनेन प्रच्छदः । 'पुन्नम्नि'।५।३।३६५।। इत्यलि निपात्यते ।
1५।३।१३०॥ इति घे ‘एकोपसगस्य'-४।२।३४||प्रघाण-पु-१०१०-२ाना माग भागमा इति द्वस्वः, स चासौ पटश्च प्रच्छदपट: । तो मोटो.
प्रच्छन्न-4.-10०७-गुप्तहार, १२नुमा
0 अन्तरि । द्र० अलिन्दशब्दः ।
* प्रकण छाद्यते स्म प्रच्छन्नम्, गृहस्य * पहण्यते प्रघणः, प्रघाणः, 'प्रघणप्रघाणौ गृहांशे' ५॥३॥३५॥ इत्यलि निपात्यते ।
मध्यद्वारम् एकमेतदिति कात्यो यदाह-'प्रच्छन्न
मन्तर यत् पक्षद्वार तदुच्यते ।' प्रघात-धु-७९७-यु६, .
प्रच्छर्दिका-२त्री-४६९ सटी, मन. द्र० अनीकशब्दः ।
0 छर्दैि, छर्दिष , वमथु, वमन, 'वमि' । * प्रकर्षण ध्नन्ति अत्र प्रघातः ।
* प्रच्छर्दन प्रच्छर्दिका । प्रचक्र--.-७९८-यालेसुस२४२.
प्रच्छादन-न.-६७१-मोटवानु वस्त्र. प्रस्थित चक्र-सैन्य प्रचक्रम् ।
- प्रावरण, संव्यान, उत्तरीयक ।
* प्रच्छाद्यतेऽनेन प्रच्छादनम् । प्रचक्षस-पु-११९-(शे.-१५) गुरु, मृहस्पति. प्रजन-धु-१२७४-५शुमाना गर्म अहम-1, द्र. अङ्गिरसशब्दः ।
| गर्भाधान.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org