________________
प्रकृष्ट-त्रि.-१४३८-भुम्य, प्रधान.
द्र० अनशब्दः ।
* प्रकृष्यते स्म प्रकृष्टम् । प्रकोष्ठ-.-५९०- या नायनो ४it सुधानो भाग.
0 कलायिका, (उपबाहु) ।
* कूपरस्य मणिबन्धमवधीकृत्य प्रकुष्णाति प्रकोष्ठः, उपबाहु 'कुषेर्वा'-(उणा-१६४) ॥ इति ठः । प्रक्रम-धु-१५.९-समय, यस२, प्रसंग.
द्र० अन्तरशब्दः ।
* प्रक्रम्यते प्रक्रमः, 'मोऽकमि'-४।३।५५|| इति घनि वृद्धेरभावः । प्रक्रम--५-१५१०-जान५४ २ म.
द्र० अभ्यादानशब्दः ।
* प्रक्रमण प्रक्रमः । प्रक्रिया-स्त्री-७४४-व्यवस्था ४२वी.
0 अधिकार ।
* प्रारम्भात् करण प्रक्रिया । प्रक्वण-५-१४०८-पीयानो सवान.
- प्रक्वाण ।
* वीणास्नायुरवः, प्रक्वणनं प्रक्वणः, प्रक्वाणः, 'वैणेक्वणः-५॥३॥२७॥ इति वाऽलू । प्रक्वाण-५-१४०८-पीयानी पवार
0 प्रक्वण ।
* वीणास्नायुरवः, प्रक्वणनं प्रक्वणः, प्रक्वाणः 'वैणेक्वणः'-1५।३।२७॥ इति वाऽलू । प्रक्षर-.-१२५१-५५२, धाडानुमत२.
प्रखर । * प्रच्छा दितःश्चरति चलल्यनेन प्रक्षर-तुरङ्गसन्नाहः, 'पुनाम्नि'-५।३।१३०॥ इति बाहुलकाद् घः । प्रक्ष्वेडन-पु.-७७९-बोटानु मा.
ट्र० एषणशब्दः । * प्रश्वेडते प्रक्ष्वेडनः ।
अभिधानव्युत्पत्तिप्रखर-पु-१२५१-५२, योनु त२.
- प्रक्षर ।
* प्रावृतः खरत्यनेन प्रखरः, 'जठर'-(उणा४०३) || इत्यरे निपात्यते, प्रखरेति कठोरो वा, आयुधैरभेद्यत्वात् , पुस्ययम् क्लीवेऽपि वैजयन्ती यदाह-'प्रक्षरं प्रखरोऽस्त्रियाम् । प्रखल--३८०-(श० ९४) हुन, याीमो.
द्र० कणे जपशब्दः । प्रख्य-वाच्य.-१४६२-तुश्य, सरभु.
द्र० उपमाशब्दः ।
* प्रख्याति प्रख्यः, यथा-'चन्द्रप्रख्यं मुखम्' इत्यादि । प्रख्यम-४-११९-(शे. १५) शुरु, मृ९२५ति.
द्र० आङ्गिरसशब्दः । प्रख्यातवतृक-यु-५०२-अण्यात पिताना पुत्र.
- आमुष्यायण, अमुष्यपुत्र ।
* प्रख्यातो वप्ता पिताऽस्य प्रख्यातवप्तृकः । प्रगण्ड-पु-५९१-आशीया मला सुवानी भाग
* कूरांसमध्ये प्रगण्यते प्रगण्डयते वा प्रगण्डः । प्रगल्भ-५-३४३-प्रोट, प्रतिमाणी.
0 प्रौढ, प्रतिभान्वित ।
* प्रगल्भते प्रगल्भः । प्रगल्भता-श्री-२९९-त्साह.
द्र. अध्यवसायशब्दः ।
* प्रगल्भस्य भावः प्रगल्भता । प्रगल्भा-स्त्री-२०५-(शे० ५१) पावती.
द्र० अद्रिजाशब्दः । प्रगाढ--.-१३७१-दु:५, पी31.
द्र० अति शब्दः ।
* प्रगाढुमारब्ध प्रगाढम् । प्रगुण-धु-१४५६-१२१, सीधी.
0 ऋजु, अजिह्म ।
* प्रकृष्टो गुणोऽस्य प्रगुणः, प्रः सादृश्ये, सदृशो गुणेन मौ वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org