________________
प्रक्रियाकोशः
प्रकृति
प्रकाश-पु-१०१- श.
0 आलोक, वर्चस् , आतप, तेजस् , उद्योत, (द्योत)।
* प्रकाशते प्रकाशः । प्रकाश-न.-१३४९-सु.
द्र० असुराहशब्दः ।
* प्रकाशते प्रकाशम् । प्रकाश-वाच्य.-१४६२-तुल्य, सरभु.
द्र० उपमाशब्दः । * प्रकाशते प्रकाशः ।
प्रकम्पन-५-११०६-५वन, वायु.
द्र० अनिलशब्दः।
* प्रकम्पयति प्रकम्पनः । प्रकर--१४११-सभूब, समुदाय.
द्र० उत्करशब्दः ।
* प्रकीयते प्रकरः । प्रकर-न.-६४०-(श० १३१) अगर, अगर.
द्र० अगरुशब्दः । प्रकरण-.-२५४-प्रस्ताव, प्रसंग.
1 प्रस्ताव ।
* प्रक्रियतेऽस्मिन् प्रकरणम् । प्रकरण-.-२८४-नाटय प्रधनो से प्रार. ___ * वस्त्वादिकं काव्याभिधेयं आत्मशक्तयोपाद्य प्रकुरुते यत्र काव्येन तत्प्रकरणम् । प्रकर्षक-५-२२८-(शे० ७४) अमहेव.
द्र० अङ्गजशब्दः । प्रकाण्ड-.--.-११२०-भाया अनि शाસુધીનો ભાગ.
गण्डि, (गण्डिका)।
* मूलतः स्कन्धशाखामवधीकृत्य या गण्डिका स प्रकाम्यते प्रकाण्डो-वृक्षजङ्घा, पुंक्लीवलिङ्गः, अमरस्तु --'अस्त्री प्रकाण्डः स्कन्धः स्यात्' इति प्रकाण्डस्कन्धौ तुल्यार्थावाह ।
प्रकाश-१४६७-२५ट.
द्र० उल्बणशब्दः ।
* प्रकाशते प्रकाशम् । प्रकाशित--.-१४७८- राये.
द्र० आविष्कृतशब्दः।
* प्रकाश्यते स्म प्रकाशितम् । प्रकीर्णक-न.-७१७-याभ२.
0 चामर, वालव्यजन, रोमगच्छ, [चमर शे.. १४१] ।
* प्रकीर्यते विक्षिप्यते प्रकीर्णम् । प्रकीर्णक-पु-१२३३-(शे. १७८) यो..
द्र० अनशब्दः । प्रकीर्णकेशी-स्त्री-२०५-(शे. ५७) पाव ता.
द्र० अद्रिजाशब्दः । प्रकूष्माण्डी-स्त्री-२०५-(शे० ५३) पावती.
___ द्र० अद्रिजाशब्दः । प्रकृति-स्त्री-७१४-
२यना ७ २५01. * प्रक्रियत आभिरिति प्रकृतयः । प्रकृति -स्त्री-८९९-शिल्पी, री२.
कारु, कारिन् , शिल्पिन् । * प्रक्रियतेऽनया प्रकृतिः । प्रकृति-स्त्री-१३७६-२वलाव.
द्र० आत्मन्शब्दः । * प्रक्रियतेऽनया प्रकृतिः ।
प्रकाण्ड-y-.-१४४१-२मा २०६ वाथी પ્રશંસા વાચક શબ્દ બને છે.
द्र० उद्धशब्दः ।
* यथा-गोप्रकाण्डम् उत्तमो गौः । प्रकाम--.-१५०५-४२७ प्रभागे, सत्यत,
0 काम, पर्याप्त, निकाम, इष्ट, यथेत्सित ।
* प्रकाम्यते प्रकामम् । प्रकार--१४६२-सभान, तुल्य.
द्र० उपमाशब्दः । * प्रकरण प्रकारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org