________________
पौरुष
४६६
अभिधानव्युत्पत्तिपौरुष-वाच्य.-६००-या लाय४ मा रहेर पौलि-स्त्री-३९९-धी वगेरेमा ती ५२री. મનુષ્યનું પ્રમાણું.
0 अभ्यूष, अभ्योष । __* ऊर्वीकृतभुजापाणिनरमान,--पुरुषः प्रमाणमस्य * पोलति वध ते पौलिः, पृषोदरादित्वात् । पौरुषम् , वाच्यलिङ्गः, 'हस्तिपुरुषाद्वाऽग्'-७१।
पौलोमी-स्त्री-१७५-न्द्राधी. १४१।। 'पुरुषोय'मानं पौरुषम्' इत्येके द्वादशा गुलं
द्र० इन्द्राणीशब्दः । पौरुषं छायामानम् ।
* पुलोम्नो मुनेर पत्यं पौलोमी, बाह्वादित्वात् पौरुष-न.-६३०-शु, पाय.
इन् । द्र० आनन्दप्रभवशब्दः।
(पौलोमीश)-पु-१७३-न्द्र.. * पुरुषस्य भावः कर्म वा पौरुषम् , 'पुरुषह
द्र० अच्युताग्रजशब्दः । दया'-७१/७०॥ इत्य' ।
पौष-धु-१५२-पोष महीनो. पौरोगव-पु-७२२-भोर। रसोध्यो.
0 तैष, सहस्य, (सहस्यवत् ) । 0 सूदाध्यक्ष ।
* पुष्येण चन्द्रयुक्तेन युक्ता, पौर्णमासी पौषी * पुरो गोलमस्त्यस्यां पुरोगू रसवती, तस्या
माऽस्यास्ति पौषः । मयमध्यक्षः पौरोगवः । पौर्णमास-पु-८२३-२४१५क्षने ते यो यज्ञ.
पौष्ण-न.-११५-२वती नक्षत्र
0 रेवती । * शुक्लपक्षान्ते यज्ञः, पूर्णमास्यां भवः पौर्णमासः, ‘भर्तुसन्ध्यादेरण्' ।६।३।८९॥
* पूषा देवताऽस्याः पौष्णम् , ज्योतिषे क्लीबे
रूढम् । पौर्णमासी-स्त्री-१४९-५नम. . पूर्णिमा ।
पौष्पक--.-१०५४-समांथा मने मे तनु * पूर्णो माः- चन्द्रोऽस्ति अस्यां पौर्णमासी, .
अनन. 'पूर्णमासोऽण'-७।२।५५॥ इत्यण् । पूर्ण मास इयमिति 0 पुष्पाञ्जन, रोतिपुष्प, पुष्पकेतु । वा 'तस्येदम्'-1६।३।१६०॥ इत्यण् । पूर्णो मासो
* पुष्पति पुष्पकम् , स्वाये ऽणि पौष्पकम । ऽस्यामिति वा, पूर्ण मासा युक्तेति वा 'साऽस्य पौर्ण
प्याट-अ.-१५३७-समायनवायॐ १०५५. मासी' ।६।२।९८॥ इति सूत्रनिपातनादण् ।
ट्र० अङ्गशब्दः । पौलस्त्य -पु-१८९-मेरे देव.
. * अप्यटति प्याट्, पृषोदरादित्वात् यथा-प्याट् ! द्र० इच्छावसुशब्दः ।
पावक। * पुलस्तेरपत्य वृद्धं पौलस्त्यः, 'गर्गादेर्य" ।६।१।४२॥ इति यन् ।
प्रकट-न-१४६७-२५८.
द्र० उल्बणशब्दः । पौलस्त्य-धु-७०६-रावण.
____* प्रकाशं प्रकटम् , 'सम्प्रोन्नेः'-७१।१२५। द्र० दशकन्धरशब्दः ।
इति कटः । * पुलस्तेरपत्यं वृद्धं पौलस्त्यः , 'गर्गादेय त्रु।६।१।४२॥ इति यञ् ॥
प्रकटित--.-१४७८-७४रायेसु, रताये. पुलस्त्यस्यापत्यमिति वा 'ऋषिवृष्णि'-६।१।
द्र० आविष्कृतशब्दः। ६१॥ इत्यण् ।
* प्रकट्यते स्म प्रकटितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org