________________
प्रक्रियाकोशः
* पोतो जरायुरहित गर्भः, पोतरूपा पोतजाः, कुञ्जरादयः ।
पोतवणिज - पुं- ८७५ - वडावडे वेपार [] सांयात्रिक ।
* पोतस्य वणिक् पोतवणिक् ।
पोतवाह-५-८७६-वामां मेसी समुद्रनो रस्तो नार, नियामऊ, वढाए। यावनार.
नियामक, निर्याम ।
पोत्रिन् - ५ - १२८७ - भूं 3. ० आखनिकशब्दः ।
C पोत वाहयति पोतवाहः ।
पोताधान - २ - १३४७ - नाना भावांनो समुहाय.
जलाणुक ।
* पोता आधीयन्ते अत्र पोताधानम् ।
* पोत्र मुख्याग्रमस्त्यस्य पोत्री ।
द्र० पूपलीशब्द: ।
* पोलति वध ते पोलिका ।
पोली- स्त्री- ३९८-पूरी.
द्र० पूपलीशब्दः ।
* पोल्यते वध्यते पोलिः, 'स्वरेभ्य इ:( उणा - ६०६ ) । इति इः, ङयां तु पोली । पोलिका - स्त्री- ३९८-पूरी.
( उणा - २४६ ) ।। इति नौकायाः मध्ये दण्डा |
पोलिन्द्र पुं- ८७८ - वहाना वयसा 'डा.
अन्तरादण्ड ।
* पोलन्ति महत्त्व यान्ति पोलिन्दाः, 'कल्यलिपुलि'
इन्दकू, बाहुलकाद् गुणः,
( पोली) - स्त्री - ३९८ पूरी. द्र० पोलिशब्दः ।
जायन्ते
पोषयित्नु-- १३२१ - (शे. १९१) श्रेयस.
द्र० कलकण्ठशब्दः ।
४२ना२.
( पौण्ड्रक ) - ५ - १९९४ - शेरडी.
द्र० पुण्ड्रशब्दः ।
अ. ५९
Jain Education International
पौरिक
पौतव - १ - ८८३ - तुलाहि वडे भाप अथवा बन्न 'यौतव' ।
* पोतोरिदं पौतवम् ।
४६५
( पौत्तिक) - न . - १२१४- भधनी खेलत द्र० माक्षिकशब्दः ।
पौत्र-पु- ५४४ - पुत्रनो पुत्र.
[ नप्तृ, पुत्रपुत्र ।
* पुत्रस्यापत्यमनन्तरं पौत्रः, 'पुनभू' पुत्र'|६|१|३९|| इत्य- ।
पौत्री - स्त्री- २०५ - (शे ५७) पावती. ० अद्विजाशब्दः ।
पौनर्भव--- ५४७ - पुनमग्नवाणी स्त्रीनो पुत्र. * पुनर्ध्वा अपत्यं पौनर्भवः, 'पुनर्भू पुत्र - ' |६|१|३९|| इयञ् ।
पौर न. -१९९१- मे तनु सुगंधी मड, शेषानु घास.
सौगन्धिक, देवजग्ध, कण, रौहिष । * पुरे भव पौरम् |
पौर - ५ - २२५ - महेव.
द्र· अच्युताग्रजशब्दः ।
पौरक - ५ - १११२ - नगरनीमहारो भगीयो. बाह्याराम ।
* पुरस्यायं पौरः पुरस्य बहिर्भव आरामः ।
पौरस्त्य-न.--१४५९-प्रथम, पहेलु
द्र० अग्रशब्दः ।
*
पुरो भवं पौरस्त्यम्, 'दक्षिणापश्चात् पुरसस्त्यण्'–।६।३।१३।।
पौरिक - ५ - ७२६ - (शे. १४२) - अटवाण. पुराध्यक्ष, [कोहपति, दाण्डपाशिक शे.. - १४२] ।
For Private & Personal Use Only
www.jainelibrary.org