________________
पेशि
४६४
अभिधानव्युत्पत्ति
'पेशि'-स्त्री-१३१९-४
द्र० अण्डशब्दः । पेशी-स्त्री-६२३-मांस (30-स्नायु-पेशु वि.
- पेश्य।
* पिंशन्ति पेशयः, 'किलिपिलि'-(उणा-६०८) इति इ:, इयां पेशी, मांसस्य लता । पेशी-स्त्री-९१५-(शे. १९५) ५५२५i.
द्र० उपानशब्दः । पेशी-स्त्री-१३१९-४
द्र. अण्डशब्दः । पेशीकोश-धु-१३१९-४.
द्र० अण्डशब्दः ।
* पेशीना-मांसम्वण्डानां कोशः । पेयूष-.--.-५७३-1न.
ट्र० कर्णशब्दः ।
* पिञ्जूषः-कर्णमलः मोडास्ति ज्योत्स्नाद्यणि पैञ्जूपः, पुंक्लीबलिङ्गः, यद वाचस्पतिः- श्रवः पैञ्जूषमस्त्रियाम् ।' पेठर-.-४११-थाणी तशी भांधेिस सन्न.
7 उख्य ।
* पिठरे संस्कृत पोटरम् । पेतृष्वसेय-धु-५४५-नाही.
0 पैतृवत्रीय । _* पितृष्वसुरपत्यं तृष्वसेयः, पैतृप्यनीयः, 'मातृपित्रादेडे यणीयणौ' ।६।१।९।। पैतृष्वनीय-५-५४५-३ना २१.
पैतृष्वसेय । ** पितृष्वसुरपत्यं पौतृष्वस्रीयः, "मातृपित्रादे-" ।६।१।९।। पत्र-न.--१५९- मनुष्यना मे भासनी पितुनी એક અહોરાત્ર.
___ * पितृणामिदं चैत्रम्-अहोरात्रम् , तत्र कृष्णपक्षोऽहः,शुक्लो रात्रिः, मासेन मानुषेणेति शेपः। पेलव-पु-८१५-पासुनो 3.
9 औपरोधिक ।
* पीलोर्विकारः पैलवः, व्रते दण्डः । पेशाची-स्त्री-१४३-(शे. २०) रात्रि.
द्र० इन्दुकान्ताशब्दः । पेशाची-स्त्री-२८५-शायी भाषा. पोगण्ड-y-४५ -- पागणी यावत्तागवाणो.
0 विकलाङ्ग ।
* पूयते अपसार्यते पोगण्डः, 'पूगोदिः'-(उणा१७४) इत्यण्डः । पोटगल-५-११९३-५२ (वास).
0 धमन, नड, (नल) ।
* पोटेन मलपेण गलति पोटगलः । पोटा-स्त्री-५३२-पुरुष समान स्त्री, नपसरली.
* पट्यते मंश्लियते क्लीयत्वेन पत्रि पोटा स्त्री नृलक्षणा इत्युभयव्यञ्जना नपुमकाख्या । पोटा-स्त्री-५३४-दासी.
० कुटहारिकाशब्दः ।
* पुटति अधमेन संश्लिष्यति पाटा । पोहिल-y-४-यावती यावीशीनामा तीर्थ ४२.
* पोटयति भामते पुटति जन्मत एव ज्ञानत्रयेण रिलायतीति वा पोट्टिलः । स्थण्डिलकपिल'(उणा-४८४) इत्यादिशब्दात निपात्यते । पोत-५-३३८--m. ___ ट्र० अर्भशब्दः ।
* पुनानि गोय पोतः, 'दम्यमि'-(उणा-२००) इति नः । पोत---८७६-वला.
10 यान पात्र, वहित्रक, वोहित्थ, (बोहित्थ), वहन, [प्रवहण शि. ७२] ।
* पृयते पोतः, 'दम्यमि'-(उणा-२००)। इति तः । पोत-धु-१२१९-१० वपनो साथी.
* पूयते पुनाति वा पोतः । पोतज--पु-१३५५-पोत (नरायुविनाना) माथी ઉત્પન્ન થનાર હાથી વગેરે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org