________________
४८९
प्रक्रियाकोशः
प्रादेश प्राणतज-(१५. 4.)-५-९३-१० मा हेवन । प्राणिन्-पु-१३६६-(शि. १२३) संसारी ०१. हेवा.
द्र० असुमत्शब्दः ।। * प्राणते जाताः प्राणतजाः ।
(प्राणेश)-५-५१६-वलासो पति, १२. प्राणद---.-६२१-आली.
ट्र० कान्तशब्दः। द्र० असृजशब्दः ।
प्राणेशा-श्री-५१५-पहासी पत्नी. * प्राणं बलं ददाति प्राणदम् ।
द्र० कान्ताशब्दः । प्राणद-न.-१०७०-पाणी.
* प्राणानीष्टे प्राणेशा । द्र० अपशब्दः ।
प्रातर-अ.-१५३३-सवार. * प्राणान् ददाति प्राणदम् ।
0 प्रगे। प्राणयम-धु-८३- प्राणायाम, ८ अ योगर्नु
* प्रकर्षणातति अत्र प्रातः, 'प्रादतेदर' (उणा४ थुग
९४५) ॥ यथा-'प्रातरेव समुत्थाय' । प्राणायाम, श्वासप्रश्वासरोधन ।
प्रातराश-धु-४२५-नारतो, प्रभात भारत. * प्राणस्य यमनं प्राणयमः ।
कल्यवत' । (प्राणसम)--५१६-वहासो पति, १२.
* प्रातरशन प्रातराशः । द्र० कान्तशब्दः । प्राणसमा-स्त्री-५१६-वहाली स्त्री.
प्रातिहारिक-धु-९२५-८न्द्रन्नयिर, ०१२. द्र० कान्ताशब्दः ।
मायाकार । * प्राणानां समा-तुल्या प्राणसमा ।
* प्रतिहरणं व्याजः प्रयोजनमस्य प्रातिहारिकः । (प्राणहिता)-स्त्री-९१५-५गरा, MI, भूट..
प्राथमकल्पिक-धु-७९-नवीन शिष्य, प्रथम
દીક્ષા લેનાર. द्र० उपानशब्दः । प्राणायाम-पु.-८३-प्राणायाम, योगनु ४ थु
- शैक्ष । म .
* प्रथम कल्पः-आद्यारम्भः प्रयोजनमस्य - प्राणयम, श्वासप्रश्वासरोधन ।
प्राथमकल्पिकः, प्रथमकल्पमधीत इति वा, 'पद* प्राणस्य आयमन प्राणायामः ।
कल्पलक्षणान्तक्रत्वाख्यानाख्यायिकात्'-1६।२।११९|| प्राणावाय-1.-२४८-१४ ५ १ १२ ।। इतीकण् ।
प्रादुष्कृत-न.-१४७८-(शि-१३२)-प्राट ४२॥ये, 0 (प्राणावायप्रवाद)।
બતાવેલું. * प्राणा वर्णिता यत्र तत् प्राणावायम् ।
दशित, प्रकाशित, आविष्कृत, प्रकटित । (प्राणावायप्रवाद)-न.-२४८-१४ पूर्व ४१ १२ प्रादुस-अ.-१५३९-५४, श, मुसु. भु पू.
आविस् । 0 प्राणावाय ।
* प्राति प्रादुः, 'रुद्यति"-(उणा-९९७) । प्राणिधूत-- -४८८-१४। वोरेने सरत श
इत्युस् । यथा-'प्रादुरासीद् वसुंधरा' । सवा ते.
प्रादेश-५-५७५- तनी सहित समावे समाह्वय ।
तेली समा.. * प्राणिभिः मेषकक्कटादिभिः यत प्राणि
* प्रदेशिन्या सार्धमङगष्ठे प्रसारित प्रादिश्चते द्यतम् । अ.६२
प्रादेशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org