________________
पुष्प
प्रक्रियाकोश:
४५५ ** पोलति-पुलो विस्तारस्तमकति पुलाकी । पुष्कराख्य-पु-१३२८-सारस पक्षी. पुलिन-पु.--.-१०७८ - पाणी तरी गया ५७
द्र० कुरङ्करशब्दः । કેરી પડેલી જમીન.
* पुष्करस्य-पद्मस्य आख्याऽस्य पुष्कराख्यः । - सैकत ।
पुष्करिणी-स्त्री-१०९४-पाती तणावी. * जलेन परित्यक्तं कूलं, पोलति पुलिनम् , पुंक्लीबलिङ्गः, 'वृजितुहि'-(उणा-२८३) । इति
0 खातक, (तडागिका)। किदिनः ।
* पुष्करमस्त्यस्यां पुष्करिणी-तडागिका, 'पुष्कपुलिन्द-धु-९३४-३० नति, लात.
रादेर्देशे'-७।२।७०।। इतीन् । द्र० किरातशब्दः ।
पुष्करिन-पु-१२१८-(श.-१७५) थी. * पोलन्ति-वर्द्धन्ते पुलिन्दाः, 'कल्याल'-(उणा
द्र० अनेकपशब्दः । २४६) ॥ इतीन्दकू ।
पुष्कल--.-१४२५-धा. पुलोमन्-धु-१७४-ने। शत्रु.
द्र० अदभ्रशब्दः । द्र० अद्रिशब्दः । __* पुते लोमान्यस्य पुलोमा, पृषोदरादित्वात्
* पुष्यति पुष्कलम 'वलिपुषेः कलम'-(उणातलोपः । (पुलोमद्विष्-पु-१७५-६-
पुष्कल-त्रि. १४३९-श्रे४. द्र० अच्युताग्रजशब्दः ।
0 श्रेयस् , श्रेष्ठ, सत्तम, ‘अतिशोभन' । पुष्कर-.-१६३-241श.
* पुष्यति पुष्कलम् । वाच्यलिङ्गः । द्र० अनन्तशब्दः ।
(पुष्कस)-५-९३३-योडास. * पोषति मेधान् पुष्करम् , 'सू पुषिभ्यां कित्'
द्र० अन्तावसायिनशब्दः । (उणा-४३६) ॥ इति करः, पुष्कं वारि । रातीति वा ।
** पुत् कुत्सित कसति पुष्कस इत्येके पुक्कस
इत्यन्ये । पुष्कर-न.-१०६९-पाणी. द्र० अपशब्दः।
पुष्टिघद्धन-धु-१३२५(-शे.१९२) ओ. * पुष्णाति तृप्तिं पुष्करम् , 'सूपुषिभ्यां कित्'
द्र० कुक्कुटशब्दः । (उणा-४३६) ॥ इति किद् करः ।
पुष्प-न.-५३६-स्त्री२०४. पुष्कर-न.-११६१-४भण.
स्त्रीधम', आर्तव, रजस् । [कुसुम शि.४४] । ट्र० अरविन्दशब्दः ।
* पुष्पत्यनेन वराङ्गमिति पुष्पम् , पुष्पं सुत* पुष्यति जले पुष्करम् , 'सूपुषिभ्यां कित्' (उणो-४३६) | इति
फलहेतुत्वाद् वा । करः । पुष्कर-4.-१२२४-सूदनो मयभाग.
पुष्प-५-न-११२५-३८. * पुष्यत्यनेन पुष्करम्, पुष्करसदृशं वा, कर
द्र० कुसुमशब्दः । स्याग्रभागः ।
* पुष्प्यति पुष्पम् , पुक्लीबलिङ्गः, वाचस्प पुष्कर-५-९८-(शे. ९) सूय.
तिस्तु-'पुष्पोऽस्त्री' इति पुंस्यप्याह । द्र० अंशुशब्दः ।
पुष्प-न.-११८४-३२॥नास, (२).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org