________________
पुरुषास्थिमालिन्
४५४
अभिधानव्युत्पत्तिपुरुषास्थिमालिन्---१९७-२५२.
पुरोगम-.-४९८ -अग्रेसर, नाय५, माण यारद्र० अट्टहासिनशब्दः ।
नार. * पुरुषास्थीनि मलते धारयतीत्येव शीलः पुरुषा. द्र० अग्रतःसरशब्दः । स्थिमाली ।
__ * पुरो गच्छति पुरोगमः, 'नाम्नोगमः'-५॥१॥ पुरुषोत्तम -पु-२५-तीय ४२, अरिखत, स्नेिश्व२. १३१॥ इति खडौ । द्र० अधीश्वरशब्दः ।
पुरोगामिन-धु-४९८--यासना२. ___ * पुरुषाणामुत्तमः सहजतथाभव्यत्वादिभावतः
द्र० अग्रतःसरशब्दः । श्रेष्ठः पुरुषोत्तमः ।
* पुरो गच्छति पुरोगमः, 'नाम्नो गमः'-५॥ पुरुषोत्तम-धु-२१४-विषय, १५२.
१।१३१॥ इति खडौ णिनि पुरोगामी । द्र० अच्युतशब्दः ।
पुरोगामिन्-'-१२८०-(श. १८३) तरो. * पुरुषेधूत्तमः पुरुषोत्तमः ।
द्र० अस्थिभुशब्दः । पुरुषोत्तम-६९५-योथा वासुदेव.
पुरोधस्-धु-७२०-पुरोलित. 0 सोमभू ।
। पुरोहित, सौवस्तिक । * पुरुषेषूत्तमः पुरुषोत्तमः ।.
* पुरो धीयते पुरोधीः, 'वयः पयः पूरोरेतोभ्यो पुरुह-न-१४२६-१, घाय.
धागः'-(उणा-९७४) ॥ इत्यस् । ट्र० अदभ्रशब्दः ।
पुरोभागिन-पु-३८०-दोषोती. * पुर्विति हूयते पुरुहम् , 'क्वचित्'-१५॥१
- दोषैकश । ।१७१॥ इति डे पृषोदरादित्वात् साधुः, पुरुत्वं
* पुरोऽयौं सर्पवद् भजतीत्येवं शीलः पुरोभागी, जिहीते वा ।
'युजभुजभज'-1५।२।५०॥ इति घिनण् । 'पुरुहू'-धु-१४२६-धा
पुरोहित-यु-७२० -पुरेशहित, गौर. द्र० अदभ्रशब्दः।
0 पुरोधस्, सौवस्तिक । पुरुहूत-यु-१७१-.
* पुरोधीयते हिनोति स्म पुरोहितः । ट्र. अच्युताग्रजशब्दः ।
पुलक---.-३०५-रोमांय. * पुरु-प्रभूतं यज्ञेषु आह्वानमस्य पुरुहूतः । । द्र० उद्घषणशब्दः । पुरुरवस्-धु-७.१-पुरु२५। २०न, अवशीनो पति. * पोलति-महद् भवति अङ्गमनेन पुलकः, ] बौध, ऐल, उर्वशीरमण ।
पुं क्लीवलिङ्गः, 'ध्रुधून्दि'-(उणा-२९) ॥ इत्यकः । * पुरू रौति पुरूरवाः, 'विहायस्सुमनस्' (उणा- पुलक-धु-१२०२-शरीरनी २६२ अने हार ९७६) ॥ इत्यसि निपात्यते ।
થનારા નાના કીડા, पुरोग-५-४९८-असर नाय.
* पोलन्ति पुलकाः अन्तर्भवा बहिर्भवाश्च द्र० अग्रतःसरशब्दः ।
कृमयः । * पुरो गच्छति पुरोगः, 'नाम्नोगमः'-५॥१॥ (पुलस्त्य)---१२४-पुदत्य *पि, सस्ता १३१॥ इति खडौ ।
પીકી એક. पुरोग-त्रि.-१४३८-४»य, प्रधान.
(पुलह)-पु-१७४-- *पि. ट्र० अग्रशब्दः ।
पुलाकिन्-'-१११४-१६, आर. * पुरो गच्छति पुरोगम् । वाच्यलिङ्गः ।।
द्र० अंहिपशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org