________________
प्रक्रियकोशः
४५३
पुरुषसिंह पुरीतत्-न.-६०५-मांत२३:.
(पुरुषद्वयस)-त्रि-६०१-५२५ प्रमाण. 0 अन्त्र ।
0 (पुरुषदधन, पुरुषमात्र) । ___* पूर्यते पुरीतत् , 'संश्चद्वहत्'-(उणा-८८२)। * पुरुषः प्रमाणमस्य पुरुषद्वयसं पुरुषमात्र इति कति निपात्यते, पुरी तनोति वा, क्लीबलिङ्गोऽयम् , जलमित्यादि । वाचस्पतिस्तु-अन्त्रं पुरीतदस्त्रियाम् , इति
पुरुषपुङ्गव-पु-१४४१-उत्तम पुरु५. पुंस्यप्याह ।
द्र० पुरुषकुञ्जरशब्दः । पुरोष-न-६३४-विष्टा, भण.
* पुरुषः पुङ्गवः पुरुषपुङ्गवः, 'उपमेय व्याघ्रायः' ट्र० अवस्करशब्दः ।
-11३।१।१०२।। इति समासः । * पृणात्यन्त्रं पुरीषम् , 'ऋजिशृपृभ्यः कित्' । पुरुषपुण्डरीक-'-६९६-७७॥ वासुदेव. (उणा-५५४) ।। इतीष ।
0 महाशिरःसमुद्भव । पुरु-न.-१४२६-४, पा.
* पुरुषेषु पुण्डरीको-व्याघ्र इव पुरुषपुण्डरीकः । द्र० अदभ्रशब्दः ।
पुरुषमात्र-त्रि.-६०१-५२५ प्रभाए. ___ * पूर्यते पुरु, “पृकाहृषि'-(उणा-७२९)॥
. (पुरुषदन, पुरुषद्वयस) । इति किदुः ।
* पुरुषः प्रमाणमस्य पुरुषमात्र जलमित्यादि । पुरुष-पु-३३७-मनुष्य.
पुरुषर्षभ-पु.-१४४१-उत्तम ५२५. द्र० नरशब्दः।
द्र० पुरुषकुञ्जरशब्दः । * पृणाति पुमानिति पुरुषः, 'विदिपृभ्यां कित्' * पुरुष ऋषभः पुरुषर्षभः । 'उपमेयं व्याघ्राद्यः' (उणा-५५८) । इत्युषः ।
।३।१।१०२ ॥ इति समासः । पुरुष-पु-१३६६-मात्मा, ८१.
पुरुषव्याघ्र---१४४१-उत्तम पुरुष. क्षेत्रज्ञ, आत्मन् , चेतन, [जीव द्र० पुरुषकुञ्जरशब्दः । शि. १२३)।
* पुरुषो व्याघ्रः पुरुषव्याघ्रः 'अमेय व्याघ्राद्यैः' * पुरि--शरीरे शेते पुरुषः, पृषोदरादित्वात् । -1३।१११०२ ।। इति समासः । पुरुष-पु-२१३-(शे. ६४) मा.
पुरुषव्याघ्र-पु-१३३५-(शे १९५) सीध. द्र० अजशब्दः ।
द्र० गृघ्रशब्दः। पुरुष-पु-२१९-(शे. ६९) विपशु, ४५१. पुरुषशार्दूल-५- १४४१-उत्तम पु२५. द्र० अच्युतशब्दः ।
द्र० पुरुषकुञ्जरशब्दः । (पुरुषकुञ्जर)-धु-१४४१-उत्तमपुरुष.
* पुरुषः शार्दूल: पुरुषशार्दूलः, 'उपमेयं । पुरुषपुङ्गव, पुरुषर्षभ, पुरुषसिंह, पुरुष
व्याघ्राद्यैः' ३।१।१०२ ॥ इति समासः । शार्दूल । * पुरुषः कुञ्जरः पुरुषकुञ्जरः । 'उपमेयं
पुरुषसिंह-पु-१४४१-उत्तम पुरु५. व्याघ्राद्यैः-१३।१।१०२।। इति समासः ।
द्र० पुरुषकुञ्जरशब्दः। (पुरुषदघ्न)-नि.-६०१-पुरुष प्रमाण.
* पुरुषः सिंहः पुरुषसिंहः । 0 (पुरुषद्वयस, पुरुषमात्र)
पुरुषसिंह-पु-६९६-पांयमा वासुदेव. * पुरुषः प्रमाणमस्य पुरुषदनं पुरुषमात्रं जलमि
D शैव त्यादि।
* पुरुषेषु सिंह इव पुरुषसिंहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org