________________
पुष्प
अभिधानन्धुपति____ * पुष्पं करीरवृक्षादेः, शाकविशेषः ।
पुष्पद-पु-१११४-वृक्ष. पुष्प-न.-१२१३-४८-मभानु लोय.
ट्र० अहिपशब्दः । पुष्पक-.-१९०-धुमेनु विभान.
* पुष्पाणि ददाति पुष्पदः । पुंलिङ्गः । * पुष्पस्य तुल्यं पुष्पकम् , 'तस्य तुल्ये कः संज्ञाः | पुष्पदन्त-धु-२६-८ मां ती ३२ श्री सविधिप्रतिकृत्योः '-७।१।१०८॥ इति कः । कुबेरस्य ।।
નાથનું બીજું નામ. विमानम् ।
सुविधि ।
* पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्तः । पुष्पकण्डिनी-स्त्री-९७६ -Goयिन नगरी.
पुष्पदन्त (दि. 4.)--१२४-यसने सपनु उज्जयनी, विशाला, अवन्ती ।।
भेगु नाम. * पुष्पकरण्डं नामोद्यानम् , तदवास्ति पुष्कर
पुष्पवत् । ण्डिनी । यद् व्याडि:-'उज्जयन्यां यदुद्यानं,
* पुष्पे इव पुष्पे दन्ताविव दन्तौ च पुष्पदन्ती, तत् स्यात् पुष्पकरण्डकम् ' इति ।
यद् विश्वदत्तः-रविशशिनौ पुष्पदन्ताख्याविति । पुष्पकाल---१५६-१सन्त रतु, यैत्र २१ने वैशा५ पुष्पदन्त-धु-१७०-वायव्य दिशा नाहि. भास.
द्र० अञ्जनशब्दः । द्र० इयशब्दः ।
* पुष्पवद् दन्ता अस्य पुष्पदन्तः । * पुष्पाणां काल:-समयः पुष्पकालः ।
पुष्पदामन-न.-६५१-पुपमाणा.
0 माल्य, माला, स्रन् । पुष्पकासीस-.-१०५७- हीरा४सी.
(पुष्पध्वज)---२२८-महेव. - कंसक, नयनौषध ।
द्र० अङ्गजशब्दः । * पुष्पस्य कासीस पुष्पकासीसम् ।
(पुष्पन्धय)-पु-१२१३-मभरो. पुष्पकेतन-धु-२२८-महेव.
द्र. अलिशब्दः । द्र० अङ्गजशब्दः ।
'पुष्पफल'-पु-११५१ ४. * पुष्पाणि केतनमस्य पुष्पकेतनः, यौगिकत्वात्
द्र० कपित्थशब्दः । पुष्पध्वजः ।
पुष्परजस-1.-६४५--(शे. १३३)-शर.
*द्र० कश्मीरजन्मन्शब्दः । पुष्पकेतु-न.-१०५४-सुभानना, समाथी मनावे
पुष्परथ-५-७५२- -यात्रा महोत्सव निमितसनसन.
नाथ. . पुष्पाञ्जन, रीतिपुष्प, पौष्पक ।
* पुष्पे-यात्रोत्सवादौ मङ्गल्यो रथः पुष्परथः, * पुष्पं केतुरस्य पुष्पकेतु ।
स रथः क्रीडा निमित्तो, न पुनः समराः ।
"पुष्परस'-.-११२७-भध. (पुष्पचाप)---२२८-महेष.
0 मधु, मकरन्द, मरन्द । ट्र० अङ्गजशब्दः । * कामस्य चाप-धनुः अस्त्रं तेन पुष्पचापः
पुष्पलक-धु-१२७४-गायने मांधवानो माटो
D कील, शिव । पुष्पास्त्र इत्यादयः।
* पुष्यति पुष्पलः, 'मुरलोरल'-(उणा-४७४) द्र० अच्युतशब्दः ।
इति साधुः, स्वार्थ के पुष्पलकः । (पुष्पचूलिका)-स्त्री-२४५-११ भुपसत्र.. ' पुष्पलावी-श्री ९००-१सय ४२नारी भासा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org