________________
प्रक्रियाकोशः
पीताम्बर पीठभू-स्त्री--९८०-31टनी भूण भूमि.
* पीतयति पीतनम्, पीत वर्णं नयति इति वा, - चय, वप्र ।
'क्वचित्'-५।१।१७१॥ इति डः । * प्राकारस्य पीठभूः ...- मूलभूमिः ।
'पीतन'-'-११५२-०ी Hit. पीठमर्द-५-३३०-नृत्यनो उपाध्याय.
द्र० आम्रातकशब्दः । - वेश्याचार्य ।
पीतनील-यु-१३९४-बीसो पाना मिश्रित * पीट-नतनस्थानं पार्दै मृनाति पीठमर्दः । वर्ष. पीठसर्पिन-पु. ४५२-(शे. १०५)-पांगा..
हरित, पालाश, पलाश,' हरित, तालकाभ । । पशु, श्रोण, [पङ्गुल शे. १०५]।
* पीतश्चासौ नीलश्च पीतनीलः । पीडन-न.-८००-पी.
पीतपादा-स्त्री-१३३६-मेना. 0 अवमर्द ।
शारिका, गोराटी, गोकिराटिका, 'सारिका'। * पीडयते पीडनम् ।
* पीतौ पादावस्याः पीतपादा । पीडन--.-५१८-(शे. १११)स्त भेला ५,४२
पोतरक्त-५-१३९६-बार मिश्रित पाना पाउन. - हस्तबन्ध ।
द्र० कडारशब्दः । पीडा-स्त्री-१३७१ -दुः५, ५४
* पीतश्चासौ रक्तश्च पीतरक्तः । द्र० अत्ति शब्दः ।
पीतल-पु.-१३९४-पाला पण * पीडन पीडा, 'भाषि-भूषि-1५।३।१०९ ।
सितरञ्जन, पीत, हारिद्र, गौर । ॥ इति बहुवचनाद ।
* पीतं पीतत्वं लाति पीतलः । पीत-धु-१३९४-पीना वा
पीतलोह-न.-१०४८-पात. D सितरञ्जन, हारिद्र, पीतुल, गौर ।
द्र० आरकूटशब्दः । * पीयते वर्णान् पीतः ।
* पीतवर्ण लोह पीतलोहम् । पोतकाबेर-1.-६४५ (श. १३३) श२.
'पीतसारक'-पु-११४४-०१४.
द्र० असनशब्दः । द्र. कश्मीरजन्मनशब्दः ।
पीतसाल-धु-११४४-मसन १६, 943. पीततण्डुला-स्त्री-११७६-zil, पा॥ योमा..
द्र० असनशब्दः । 0 कङ्गु, कङ्गुनी, प्रियङ्गु, क्वगु,
* पीतवर्ण : सालः पीतसालः । 'क' ।
पीता-स्त्री-४१८-४१६२. * पीतास्तण्डुला अस्याः पीततण्डुला । स्त्रीलिङ्गः।
हरिद्रा, काञ्चनी, वरवर्णिनी, निशा, (रात्रि ना पीतदुग्धा-स्त्री-१२७०-२वे मनी ॥य.
पर्यायवाची शब्दो।) 0 धेनुष्या ।
* पीता पीतवणेन । * पीत दुग्धमस्याः पीतदुग्धा ।
पीताब्धि-पु-१२२-२२त्य पि. पीतन-1.-६४५-४०२.
द्र० अगस्तिशब्दः । द्र० कश्मीरजन्मनशब्दः ।
* पोतोऽब्धिरनेन पीताब्धिः । * पीतयति अङ्ग पीतनम् ।
पीताम्बर-पु-२१६-विशु, ३५१. पीतन--.-१०५९-६२तास.
द्र० अच्युतशब्दः । द्र० आलशब्दः ।
* पीतमम्बरमस्य पीताम्बरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org