________________
४४६
अभिधानव्युत्पत्तिसन्नकद्रु, धनुष, पट, धनुःपट' ।।
| पिशुन-५-८४९-ना२६ पि. * पीयते रसोऽस्य पियालः, 'कुलिपिलि-'
-नारद, देवब्रह्मन् , कलिकारक । (उणा-५७६)॥ इति किदालः । प्रिया
* पिशुनयति कथयति पिशुनः । लोऽपि ।
पिशुन-५-६४५-(शि. ५१) ४२२. पिल्ल-न.-४६१-यी५वाणा सांगवानी, यी५
द्र० कश्मीरजन्मनशब्दः । ડાવાળી આંખ.
पिष्टक-'--.-३९८-भासपू1, ५ो . 0 क्लिन्ननेत्र, चिल्ल, चुल्ल ।
0 प्प, अपूप, [पारिशोल शे. ९६] । * क्लिन्नं चक्षुश्चिल्लं पिल्लम् , 'क्लिन्नाल्ल
* पिष्टस्य विकारः पिष्टकः, 'नाम्नि कः' श्वक्षुषि चिलू पिल् चुल् चास्य--1७११।१३०॥
।६।२।५४॥ इति क्लीबलिङ्गः, पिष्ट एव इति ले साधवः, तद्योगात् पुरुषोऽपि चिल्लः, चुल्ला, वा स्वाथे कः । पिल्लः । पिशङ्ग-पु-१३९६-साममिश्रित पाना . 'पिष्टप'-पु-.-१३६५-तो. द्र० कडारशब्दः ।
द्र० जगत्शब्दः । * पिशति पिशङ्गः, "विडिविलि'-(उणा-१०१) | षिष्टपूर-y-४००-घेमर. इति किदङ्गः ।
घृतपूर, धतवर, घार्तिक । पिशाच-पु-९१-०यंतर देव.
___* पिष्टेन पूर्यते पिष्टपूरः । पिशांचकिन्-धु-१८९-२.
पिष्टवत्ति-श्री-४००-५॥५3, सेव. द्र० इच्छावसुशब्दः ।
चमसी, (चमस)। * पिशाचाः सन्त्यस्य पिशाचकी, 'वातातीसार
* मुद्गादीनां पिष्टस्य वर्तिः पिष्टवर्तिः । पिशाचात् कश्वान्तः' २।६१॥ इति
पिष्ठात-धु-६३७-अमीर, सुगंधी युग' इन् ।
। पटवासक । पिशित-.-६२३-मांस.
* पिष्टेन-कुकुमचूर्णादिना अतति पिष्टातः । द्र० आमिषशब्दः ।
पिहित-न.-१४७६-४ अये, २७ाहित. * पिंशति पिशितम् , 'कुशिपिशि -' (उणा- द्र० अन्तर्हि तशब्दः । २१२) ।। इति किदितः ।
* अपिधीयते पिहितम् । 'वाऽवाप्यो-३२ पिशिताशिन-पु-४२९-मांस माना२.
।१५६|| इति प्यादेशः। 0 शाष्कुल, शौष्कुल [शि. ३०] । पाठ-न.स्त्री-६८४-पासन. * पिशिताशी-मांसभक्षकः ।
विष्टर, आसन । पिशुन-पु-३८०-दुर'न, याडीयो.
* पीयते-उपवेशनेन ग्रस्यते पीठम् , 'पीविशिद्र० कणे जपशब्दः ।
(उणा १६३) ॥ इति कित् ठः । स्त्रीक्लीब* पिशति-एकदेशेन सूचयति पिशुनः, 'पिशि
लिङ्गः । मिथिक्षुधिभ्यः कित्' (उणा-२९०)॥ इत्युनः, पोठ-न.-८१६-तपस्वानुर्भासन. पिशुनयतीति वा पृषोदरादित्वात् । अपिश्यति-खण्डयतीति - वृषी, [वृसी शि. ७१] । भोजः ।
* तपस्विनां पीठम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org