________________
पियाल
प्रक्रियाकोशः पिधान-.-१०२६-ai.
- उदञ्चन ।
* पिधीयतेऽनेन पिधानम् । पिधान--.-१४७७-अन्तर्धान, ढise], मान.
द्र० अन्तर्दाशब्दः ।
* पिधीयते पिधानम् । पिनद्ध-पु.-७६५-यु: धा२९५ ४२सो.
0 आमुक्त, प्रतिमुक्त, अपिनद्ध ।
* अपिनाते स्म अपिनद्धः, 'वाऽवाऽप्यो'1३।२।१५६॥ इति प्यादेशे पिनद्धः । पिनाक-:-.-२०१-२४२नु धनुष्य.
द्र० अजकावशब्दः ।
* पिनष्टि अरीन् पिनाकम् , पुक्लीबलिङ्गः, 'पिषः पिपिण्यौ च'-(उणा--३६) ॥ इत्याकः। पिनाकपाणि-पु.-७-(प.)-२७२. पिनाकपाणि-धु-१९९-२४२.
5. अहहासिन्शब्दः । पिनाकभतृ --७-(प.)-२४२. पिनाकभूत-पु-१९९-२४२.
द्र० अट्टहासिनशब्दः । ___ * पिनाक बिभर्ति पिनाकभृत् । यौगिकत्वात् पिनाकपाणिरित्यादयः । पिनाकमालिन-धु-७-(प.)-४२. पिनाकशालिन्-'-७-(प.)-२४२. पिपासा-स्त्री-३९४-तरस.
द्र० अपलासिकाशब्दः ।
* पातुमिच्छा पिपासा ।। पिपासित-पु-३९३-(शि. २७)-त२२यो.
0 पिपासु, तृषित, (तर्षित), तृष्णाजू । पिपासु-५-३९३-पाए पापानी ४२४ाणे।
0 तृषित, (तर्षित), तृष्णज् , [पिपासितशि. १७] ।
___* पातुमिच्छुः पिपासुः, पिपासितोऽपि । पिपीलक-धु-१२०६-भ31, मोटी ४01..
0पीलक ।
* अपिपीलति पिपीलकः, पृषोदरादित्वादपेः
पिः । पिपोलिका-श्री- १२०७-डी.
-हीनाङ्गी ।
* पीलति पिपीलिका, 'कुशिक-' (उणा४५) ॥ इतीके निपात्यते । पिप्पल-५-६०३-(शे. १२६)-स्तननी मनलाग.
0 चूचुक, स्तनवृन्त, स्तनशिखा, स्तनमुख, [ मेचक शे. १२६] । पिप्पल-पुत्री-११३१-पापले. . द्र० अश्वत्थशब्दः ।
* पलति पिप्पलः, पुंस्त्रीलिङ्गः, 'पृपलिभ्यां टित् पिप् च पूर्वस्य'-(उणा-११) ॥ इत्यः, पिप्पलानि देश्यां पत्राणि तानि सन्त्यस्य वा । पिप्पल-न.-१०७०-(शे. १६५)-पाणी.
द्र० अपशब्दः । 'पिप्पलक'--.-९११-सोयना हो।
। चिसूत्र ।
* पिप्पलमेव पिप्पलकम् । पिप्पलिक-धु-४२१-५५२.
द्र० उपकुल्याशब्दः । पिप्पली--४११-पी५२.
द्र० उपकुल्याशब्दः ।
* पालत्यातुर पिप्पली, 'पपलिभ्यां टित पिप् च पूर्वस्य'-(उणा-११) ॥ इत्यः । पिप्पिका--६३२-हांतनो भेल.
__ * प्यायते पिप्पिका, 'कुशिक'-(उणा-४५)। इतीके निपात्यते । पिप्लु-पु-६१८-तस (शरीरमा हेतु आणु यिन).
- तिलक, कालक, जडुल, तिलकालक ।
* अपिप्लवते पिप्लुः, पुलिङ्गः, पृषोदरादित्वात् । पियाल-पु-११४२-याखान आउ.
- राजादन, [प्रियाल शि. १०२], 'राजातन,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org