________________
पितामह
४४४
अभिधानव्युत्पत्ति* पितॄणामपि पिता पितामहः, 'पित्रो मह्ट्' पितृवन-न.-९८९-५मशान. ।६।२।६३॥
0 श्मशान, करवीर, पितृगृह, प्रेतवन, प्रेतगृह । पितामह-धु-५५७-पिता ना पिता, El.
* पितृणां वन पितृवनम् । * पितुः पिता पितामहः । पित्रो महट'
पितृष्य-.-५५२-४७1. ।६।२।६३॥
___ * पितुर्भ्राता पितृव्यः, 'पितृभ्रातुयडुलं भ्रातरि'
।६।२।६२।। इति साधुः । पितृ-पु-५५६-पिता.
पितृस-पु-१४०-स-याण. द्र० तातशब्दः । * पाति-रक्षति पिता, 'पातेरिच्च' (उणा
D सन्ध्या, पितृप्रसू ।
* पितॄन् सूते पितृसूः । ब्रह्मणो ह्येषा पितृ. ८५८) ॥ इति तृः ।
प्रसवित्री तनुरिति प्रसिद्धिः । पितृ (ब. व.)-:-.५९-पिता ना शमां
पित्त-न.-४६२-पित्त, ११२मा २९स ना धातु ઉત્પન્ન થયેલ.
પપૈકીની એક * पान्ति रक्षन्ति पितरः, पितुर्व शे भवाः
मायु, [ पलाग्नि, पललज्वर, अग्निरेचक पूर्व पुरुषाः ।
शे. १०६] । पितृ-(द्वि. व.)-'-५६०-भाता-पिता पन्ने.
* पीयते जलमनेन, पतति स्र सते वा पित्तम् , मातापितृ, मातरपितृ ।
"पुतपित्त-" (उणा-२०४) ॥ इति ते निपात्यते । * पिता च माता च द्वौ पितरौ, "पिता मात्रा |
पित्तला-धुन.-१०४७-पित्तण. वा' ।३।१।१२२।। इत्येकशेषः ।
। आर । पितृगणा-श्री-२०५-(शे. ५४) पावती.
* पित्तं लाति पित्तला, स्त्रीक्लीबलिङ्गः । द्र० अद्रिनाशब्दः ।।
पित्र्य-पु-५५१-भोट मा पितृगृह-न.-९८९-२मशान.
0 ज्येष्ठ, पूर्वज, अग्रज, [अग्रिम शि. ४४] । 0 श्मशान, करवीर, पितृवन, प्रेतवन, * पितुरागतः पिन्यः, 'पितुर्यो वा' ।६।३।प्रेतगृह ।
१५१॥ इति यः । ____ * पितृणां गृह पितृगृहम् ।
पित्र्य--.-८४०-तकनी मनो हाना भण ३५ पितृतर्पण--.-३७५-श्रादि.
तीथ'. 0 निवाप
* तजन्यङ्गुष्ठमध्ये पितरौ देवताऽस्य पित्र्यम् , * पितॄणां तपण पितृतर्पणम् ।
'वाय्वृतुपित्रुषसो यः'-६।२।१०९॥ इति यः । पितृपति-५-१८४-यभ२०.
पिच्या-स्त्री-१११-मघा नक्षत्र द्र० अन्तकशब्दः ।
0 मघा । * पितृणां पतिः पितृपतिः ।
* पितरो देवता आसां पित्र्याः । 'वायवृतु(पितृप्रस)-श्री-१४०-सप्या.
पित्रुषसो सः ।६।२।१०९॥ इति यः । 0 सन्ध्या, पितृसू ।
पित्सत्-धु-१३१७-५क्षा. पितृयज्ञ-पु.-८२१ 1.
द्र० अगौकसूशब्दः । 0 तर्पण, श्राद्ध, पिण्डदान ।
* पतितुमिच्छति पित्सन् , 'रथलभशकपत-' * पितृभ्यो यजनं पितृयशः ।
।४।१२१॥ इति सनि इत्व द्वित्वाभावश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org