________________
प्रक्रियाकोशः
४४३
पितामह * 'पिजुण हिंसादौ अलि पिञ्जः ।
* धातुभिः पिण्ड यते पिण्डः, पुक्लीबलिङ्गः । पिञ्जन-1.-७१२-पी वानु यत्र.
पिण्ड-न-१०३७ -सोटु. विहनन, तुलस्फोटन, कार्मुक ।
द्र० अयस्शब्दः । * पिज्यते-हन्यतेऽनेन पिञ्जनम् ।
* पिण्ड्यते पिण्डम् । पिजर-न.-१०५८-१२तास.
पिण्ड-पु-१०६३-हीरामाण. द्र० आलशब्दः ।
द्र० गन्धरसशब्दः । * पिजयति पिञ्जरम् , वर्णेन वा ।
* पिण्ड यते द्रव्यान्तरैरिति पिण्डः, पिण्डसहत्वाद्
वा । पिञ्जर-५-१३७६-समिश्रित पाना १९.
पिण्डक-पु-६४८-धूप,सोयान, शेक्षारस. द्र० कडारशब्दः । * पिञ्जयति पिञ्जरः, 'ऋच्छिचटि-' (उणा
द्र० कृत्रिमधूपशब्दः । ३७७) ।। इत्यरः ।
* पिण्डयति पिण्डकः, द्रव्यान्तरैः पिण्डितः पिञ्जल-५-३६६ - २५तिच्याएस.
स्वरूपाद् न च्यवते । उप्तिञ्जल, समुप्तिञ्ज ।
पिण्डदान-1.-८२२-पितृयज्ञ. * पिञ्जयतीति पिंजल, भृशमाकुलः ।
। पितृयज्ञ, तपण, श्राद्ध । णितजष-पु-६३२-छाननी भेल.
* पिण्डो दीयतेऽस्मिन् पिण्डदानम् । * पिञ्ज्यते पिञ्जूषः, कर्णमलम्, 'कोरदूषाटरूष'
पिण्डिका-स्त्री-६१५-पी 1. (उणा-५६१) ॥ इत्यूषे निपात्यते ।
0 पिचण्डिका । पिट-न.-१०१७-टोपनो, ४२ ज्यो.
* मांसस्य पिण्डोऽस्ति अस्यां पिण्डिका, जङ्गायाः । कण्डोलक, [पिटक शि. ९ ।
पश्चिमो भागः । * पेटति पिटम् , पुंक्लीबलिङ्गः, वंशदलादि
पिण्डिका-श्री-७५६-पानी मध्यभाग, घशवाजी मयं भाण्डम् , के पिटकोऽपि ।
लाग.
नाभि । पिटक-नि-४६६-विराट, शसो.
* पिण्डयन्ते अरा अस्यां पिण्डिका, 'नाम्नि - स्फोटक, गण्ड, [ विस्फोट शि. ३३] । * पेटति-संश्लिष्यति पिटकः, त्रिलिङ्गः, 'छिदि
पुंसि च' ।५।३।१२१॥ इति णकः ।
पिण्डिशुर-५-४७७-घरमां शुरे. भिदि'-(उणा-३०) ॥ इति किदकः ।
0 गेहेनर्दिन , गेहेशूर । पिटक-पु-१०१७-(शि. ८९) टोपसो, ४२ डियो.
* पिण्डयां शूरः पिण्डीशरः । 0 कण्डोलक, पिट ।
पिण्डोलि-स्त्री-४१७-में. पिठर--.-१०९९-थाजी, तपेशी.
1 भुक्तसमुज्झित, (भुक्तोच्छिष्ट), फेला, फेली । द्र० उखाशब्दः ।
* पिण्ड यते पिण्डोलिः, बाहुलदकादोलिः । * पिठ्यते अत्र पिठरम् । 'मृद्युन्दि'-(अणा
पिण्याक-पुन-९१७-माण, तेस तां पधेसो ३९९) ॥ इति किदरः ।
ध्यरे. पिण्ड-धु-स्त्री-४२५-ॐणीमा.
। खल । द्र. कवकशब्दः ।
___ * पिष्यते पिण्याकः-स्रुततैलः कल्कविशेषः, * पिण्डयते पिण्ड:. पुंस्त्रीलिङ्गः ।
'पिषेः पिपिण्यौ च'-(उणा-३६) ॥ इत्याकः । पिण्ड-y-.-५६४-शरी२.
पितामह-पु-२११-श्रमा. द्र० अङ्गशब्दः ।
द्र० अजशब्दः ।
मारामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org