________________
पिङ्गकपिशा
४४२
अभिधामव्युत्पत्तिपिङ्गकपिशा-स्त्री-१२०८-धीमेस.
पिचण्डिका-स्त्री-६१५ पा 1. - घृतेली
0 पिण्डका। * पिङ्ग-हीबेरं तद्वत् कपिशा पिङ्गकपिशा । * पिचण्डप्रतिकृतिः पिचण्डिका । पिङ्गचक्षुष-धु-१३५३-४२यो.
पिचव्य-धु-४५०-भाटा पेटवाला. द्र० कर्कटशब्दः ।
द्र० उदरिन्शब्दः । * पिङ्ग चक्षुषी अस्य पिङ्गचक्षुः ।
* पिचुभ्यो हितः पिचव्यः । पिङ्गजट-पु.--१९९-२४२.
पिचिण्डिल-पु-११३७-४पासनी . द्र० अट्टहासिन्शब्दः ।
द्र० कार्पासशब्दः । * पिङ्गा जटा यस्य स पिङ्गजटः ।
* पिचिण्डोऽस्त्यस्य पिचिण्डिल: तुत्दादित्वापिङ्गल-धु-११९९ मे मारनु स्थावर विष.
| दिलः । द्र० अङ्कोलसारशब्दः ।
पिचु-पु-११३९-४पास, पासीमा विनानी ३. * बहिरन्तश्व पिङ्गलत्वात् पिङ्गलः । पुक्लीबलिङ्गः
तूलक । इति वाचस्पतिः ।
* पच्यते पिचुः, निरस्थीकृतकर्यासः, पुलिङ्गः, पिङ्गल धु-१३०२-नाणियो.
'परिच्चातः' (उणा-७३५) । इत्युः । 10 नकुल, सहन् , बभ्रु ।
पिचुमन्द-पु-११३७-सी मो. * पिङ्गलो वर्णेन ।
द्र० अरिष्टशब्दः । पिङ्गल पु-१३९६-सासमिश्रितपाना .
* पिचु मन्दयति पिचुमन्दः, अरोगकृत्त्वादपि द्र० कडारशब्दः।
चमन्त्येनमिति वा 'कुमुद'-(उणा-२४४) ।। * पिङ्गः पिङ्गत्वमस्ति अस्य पिङ्गलः ।
इति निपात्यते । सिध्मादित्वाल्लः ।
'पिचुमर्द'-पु-११३९-सी मो.
द्र. अरिष्टशब्दः । पिङ्गल-पु-१०३ भा४२ वि. सूयना सेव: देव.
पिचुल-धु-११३९-Cिrore वृक्ष. पिङ्गल-धु-१९३-सोत्तर नव निवि पै।
झाबुक, 'झावुक' ।। ત્રીજે નિધિ.
* पिचु-तूलं लाति पिचुलः । द्र. नैसर्पशब्दः ।
पिच्चट-न-१०४२-४१७, सी. (पिङ्गलज)-५-१०३-भा४२ वि. सूर्यना सेव
द्र० आलीनशब्दः।
* पिच्यते कुट्यते पिच्चटम् , 'कपट-' पिङ्गेक्षण-पु-१७७-२४२.
(उणा--१४४) ।। इत्यटे निपात्यते । द्र० अहहासिन्शब्दः ।
पिच्छ-न.-१३१७-५iम. * पिङ्गमीक्षम यस्य स पिङ्गक्षणः ।
द्र० गरुत्शब्दः । पिचण्ड-धु-६०४ पेट.
* पिच्यते पिच्छम् , 'पीयूडो ह्रस्वश्च' (उणा
१२५) ॥ इति छन् । पिञ्छमपि । द्र० उदरशब्दः ।
* पचत्यन्नमपि, चमत्याहारमिति वा पिचण्डः, पिञ्ज-धु-३७२-हिंसा. 'पिचण्डैरण्ड'-(उणा-१७६) ।। इत्यण्डे निपात्यते । ।
द्र० अपासनशब्दः ।
देव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org