________________
সজিন্ধী
४४१ पाली-स्त्री-१०१३-भूया.
। पाशुपाल्य-न.-८८८-पशु पासननी व्यवसाय. द्र० अणिशब्दः ।
- जीववृत्ति । ___ * पलति पालिः. 'कृशकुटी-(उणा--६१९)॥ * पशुपालस्य भावः कर्म वा पाशुपाल्यम् , राजाइति णिदिः, ङ्यां पालि ।
दित्वाद् ट्यण् । पाली-बी-९६५-सेतु, ५८.
पाश्चात्य--.-१४५९-छेतु, पा७४ द्र० आलिशब्दः ।
ट्र० अन्तशब्दः। पावक-५-१०९८-मनि.
* पश्चाद् भवं पाश्चात्यम् । 'दक्षिणापश्चात्-' द्र० अग्निशब्दः ।
।६।३।१३॥ इति स्यण् । * पुनाति पावकः ।
पाश्या-स्त्री-१४५१-गलानो समूह. पावन-पु.-१४३५-५वित्र.
___* पाशानां समूहः पाश्या । - पवित्र, पूत, पुण्य, मेध्य ।
पाषाण-५-१४३५-पत्थ२. * पावयति पावनम् ।
द्र० अश्मनशब्दः । पावन-पु-१०७०-(श.-१६५)-पाए.
* पषति बाभते पादौ पाषाणः, 'पपो णित्'द्र० अपशब्दः ।
(उणा-१९२) ॥ इत्याणः ।। पाश-पु.-७३१-पाशा, माहि मधभाटेनी is. पाषाणदारक-पु-९१९-पत्थर तोउना२. 0बन्धनग्रन्थि ।
0 टङ्क । * पश्यते-बध्यतेऽनेन पाशः, पात्यनेन वा, * पाषाणं दारयति पाषाणदारकः । 'पादावमि'-(उणा-५२७) ॥ इति शः।
पिक-५-१३२१-डायर पाशक-पु-४८६-गार २भवाना पासा, मा
द्र० कलकण्ठशब्दः । લગાડેલ રકમ
* पिबति चूतर संपिकः, 'पापुलि'-(उणा-४१)। 0 प्रासक, अक्ष, देवन ।।
इति किदिकः, अपिकायति वा, पृषोदरादित्वात् । * पाश्यते-बध्यतेऽनेन पाशकः, 'नाम्नि पुसिच'
पिकबान्धव-पु-१५६-(श० २५) वसन्त ऋतु, ।५।३।१२१॥ इति णकः ।
રત્ર કૌશાખ માસ. पाशपाणि-घु-१८८-१२ देवता, देवता.
1 वसन्त, इण्य, सुरभि, पुष्पकाल, बलाङ्गक । द्र० अर्णवमन्दिरशब्दः ।
पुण्यसाधारण शे. २४] । पाशयन्त्र--.-९३२-(शि.८२) पशु पक्षी कोरेने
पिक्क-धु-१२२०-(शि. १०७)-२० पपना પકડવાનો ફાંસો.
थी. 0 उन्माथ, कूटयन्त्र ।
.1 विक्क । पाशिन्-धु-१८८-१२९५ हेवता. द्र० अर्णवमन्दिरशब्दः ।
पिङग--13८७-सासमिश्रित पान व * पाशोऽस्याऽस्तीति पाशी, यौगिकत्वात् पाशपा. द्र० कडारशब्दः । णिरित्यादयः ।
* पिबति वर्णान् पिङ्गः, 'स्फूलिकलिं'-(उणापाशुपाल्य--.-८६४-५१ ६ सावि १०२) ॥ इतीङ्गक् । यसाची.
पिङग-५-१२८३-(२. १८३)-पाडी. ___ * पशुपालस्य भाव कर्म घा पाशुपास्यम् ।
द्र० कासरशन्दः । भ. ५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org