________________
पितु
४४८
अभिधानव्युत्पत्तिपीतु-५-९८-(श. ९) सूर्य.
पीलुपणी -स्त्री-१२८५-2 mi, मीसोना द्र० अंशुशब्दः ।
सो. पीतु-पु-१०५--(श. १३) यन्द्र.
द्र० तुण्डिकेरिकाशब्दः । द्र० अत्रिग्जशब्दः ।
* पीलोरिव पर्णानि अस्य पीलुपर्णा । पीथ-पु-९८ (श० १०) सूर्य.
पीवन-५-४४८-स्थूस, Mg द्र० अंशुशब्दः ।
0 पीन, पीवर स्थूल । पीथ-पु-११००- शे. १७१) अनि.
* प्यायते पीवा, 'ध्याप्योर्षीपी च' (उणाअग्निशब्दः ।
९०८) ।। इति क्वनिप् । पोन-धु-४४८-२यूस, M.
पीवर-पु.-४४८-२थूस, on. स्थूल, पीवन्, पीवर ।
0 पीन, पीवन् , स्थूल । * प्यायते स्म पीनः, 'सूयत्यादि'-४।२१७०॥ * प्यायते पीवरः, 'तीवरधीवर-' (उणाइति क्तस्य नत्वे 'क्तयोरनुपसर्गस्य'-1४|११९२।। इति ४४४) । इति वरटि निपात्यते । प्यायः पीरादेशः ।
पीवरस्तनी-स्त्री-१२६९-पुष्ट सांयवाणा आय. पीनस-५-४६८-सलेम, नाउने। २।१.
0 पीनोनी ।
* पीवराः स्तना अस्याः पीवरस्तनी, 'अस10 प्रतिश्याय ।
हनाविद्यमान'-१२।४।३८॥ इति डीः । * पीन स्यति अन्त नयति पीनसः ।
पुश्चलो-स्त्री-५२८-मसती, सशस्त्री. पीनोध्नी-२-१२६९-पुष्ट माया गाय.
द्र० अविनीताशब्दः । 0पीवरस्तनी ।
* पुमांस चलयति पुंश्चली । * पीनमूधोऽस्या पीनोध्नी, 'स्त्रियामूधसोन्'१७।३।१६९।। इति न्समासान्तः, 'ऊध्रः'-२।४।७।।
पुश्चिह्न-न.-६१०-सिं, पुरु५नु यिन. इति डीः ।
द्र० कामलताशब्दः । पीयूष-1०-८९-२मभृत.
* पुसश्चिह्न पुश्चिह्नम् । द्र० अमृतशब्दः ।
पुस--३३७-५२५, मनुष्य. * पीयि सौत्रो धातुः, पीयत इति पीयूषम्, 'खलि. द्र० नरशब्दः। फलि'-(उणा -५६०) ॥ इत्यादिना ऊषः पेयूषमपि ।
* पाति त्रिवर्ग पुमान् , 'पातेडुम्सुः'-(उणापीलक-धु-१२०६-ममी, भोटी ४४. १००२) इति डुम्सुः । 0 पिपीलक ।
पुंसवन न.-४०४-ता -तरत हो . * पीलति पीलकः ।
द्र० ऊधसूशब्दः । पोलु-पु-११४२-पासुनुं आ3.
* पुंभिः सूयतेऽनेन पुसवनम् । 0सिन, गुड फल, 'संसिन्' ।
पुस्त्व-त. ६२९-शु, पीय". * पीयते माधुर्यात् पिलुः 'पीङः कित्' (उणा
द्र० आनन्दप्रभवशब्दः । ८२१) ।। इति लुः, पुलिङ्गः ।
___* पुसो भावः पुंस्त्वम् । पीलु-यु-१२१७-लाथा.
पुक्कस-पु-९३३-(शि. ८२)-isit. द्र. अनेकपशब्दः ।
द्र० अन्तावसायिनशब्दः । ____* पीयते पीलुः । ‘पीङः कित्'--(उणा-८२१)।। पुख- न.-७८१-सानु मग. इति लुः ।
0 कर्तरी, (कर्तरि)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org