________________
पान
४३६
अभिधानव्युत्पत्ति
पान--.-७३८-महिरा पान (७ ०यसनभानु मे). पाप-पु-३७६-२, पापी. __* पानं मद्यादेः ।
- कर, नृशंस, निस्त्रंश । पान-.-१०८९-पानी नी.
* पापमस्यास्ति पापः । द्र० कुल्याशब्दः ।
पाप-न.-१३८०-५५, हुत्य. * पीयते वृक्षादिभिरनेन पानम् ।
द्र० अहसूशब्दः । पान-५-१३६८-नि:श्वास, महारो श्वास.
* पान्त्यस्मात् पाप, 'भापाचणि'-(उणानिःश्वास, ऐतन ।
२९६) इति पः। * पीयतेऽनेन पानः ।
पाप-न.-१४४३-अधम, पानगोष्ठिका-स्त्री-९०७-13 पीवानी भ४॥..
द्र० अणकशब्दः । - आपान ।
* पायते पापम् । * पानस्य गोष्ठी-आसनबन्धः ।
पापद्धिं-स्त्री-९२७-शि१२. पानभाजन--.-१०२४-याली, पाणी पावानु
मृगया, आखेट, मृगव्य, आच्छोदन । पात्र
* पापानि ऋध्नुवन्ति अस्यां पापद्धिः । द्र० कंसशब्दः ।
पाप्मन्-धु-१३८०-५।५, हुकृत्य. * पानस्य भाजनं पानभाजनम् ।
द्र० अंहस्शब्दः । पानमदस्थान--.-९०६-धनु पाई।
* पातयति दुर्गतौ पाप्मा, 'सात्यन्नात्मन्। शुण्डा ।
(उणा-९१६) इति मनि निपात्यते, पुंलिङ्गोऽ* पानमदयोरास्पदं कल्यपालगृहैकदेशः ।
यम् । पानवणिज-धु-९०१-४सास, महि। वेयनार.
पाप्मनू-स्त्री-४७४ -५२०१, २rg. द्र० आसुतीबलशब्दः ।
- (पामा), खस, कच्छू, विचर्चिका । * पानस्य वणिग पानवणिक् ।
* पिबत्यङ्ग पामा, स्त्रीलिङ्गः, 'मन्' (उणा
९११) इति मनि, 'ताभ्यां'-२।४।१५।। इति वा पानीय--.-१०६९-पाएी.
डापि नन्त आकारान्तश्च । द्र० अपशब्दः ।
पामन-५-४६०-५२१वाना शगवानी. * पीयते पानीयम् ।
1 कच्छुर, [ पामर शि. ३३] । पानीयनकुल-१३५०-४सने नाणियो, सनो
___ * पामाऽस्ति अस्य पामनः, अङ्गादित्वान्नः, पामर मिसा..
इत्येके, द्वावपीति भोजः । - उद्र, जलमार्जार, वसिन् ।
पामर-.-४६०-(शि. ३३)-५२० पाना रोग* पानीयस्य नकुलः पानीयनकुलः ।
वाले. पानीयशाला-श्री-१०१-५२१.
कच्छुर,पामन । 0 प्रपा, (पानीयशाल)।
* पामाऽस्ति अस्य पामनः, अङ्गादित्वान्नः, पान्थ-५-४७३-भुसा३२.
पामर इत्येके, द्वावपीति भोजः । द्र० अध्वनशब्दः ।
पामर-पु-९३२-पाभर, नाय, अस २७॥री. * पन्थान नित्य याति पान्थः, नित्य णः पन्थश्च'
द्र० इतरशब्दः। ।६।४।८९।। इति साधुः ।
* पायते पामरः, 'जठर'-(उणा-४०३) इत्यरे (पान्थसार्थ)-५-१४१२-भावामाना समुहाय. निपात्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org