________________
प्रक्रियाकोशः
पान
ट्र० नूपुरशब्दः । पादपाश-५-१२२९-हाथीना पणे मांधवानी सांग.
द्र० अन्दुकशब्दः ।
* हस्तिनः पादस्य पाशो बन्धन पादपाशः । पादपाश-धु-१२५१-हाभा, धोना पणे मांधવાનું દેરડુ.
1 दामाञ्चन ।
* पादयोः पाशः पादपाशः। पादपीठ-न.-७१८-4 भूवानी मान्नेह
0 पदासन ।
* पादयोः पीठं पादपीठम् । पादपीठी-स्त्री-९१५-(श.१५६)५२५i.
द्र० उपानशब्दः । पादमूल-4.-६१६ पानी मेडी.
0 गोहिर। पादरक्षण न.-९१४-५२५i.
द्र० उपानशब्दः ।
* पादौ रक्ष्येते अनेन पादरक्षणम . पादत्राणमपि । पादरथी-स्त्री-९१५-(श. १५५) ५२मां.
द्र० उपानहूशब्दः । पादवल्मीक-पुं-न-४६५-५गनो २१, हाथीगो.
0 लीपद ।
* पादे वल्मीक इव पादवल्मीकः, पुंक्लीब. लिङ्गः । पादवीथी-स्त्री-९१५-(शे. १५९)-५२i.
द्र० आनशब्दः । पादशीली- स्त्री-६६६-(शे. १३१) ४२. सु.
द्र० नूपुरशब्दः । पादस्फोट-पु-४६५-पगने । पम ययेस .
-विपादिका ।
* पादस्य स्फोटनं विशरणं पादस्फोटः । पादाग्र-न.-६१७-पगनो भागोमाग
प्रपद ।
पादाङ्गद.न.-६६५५--33२, रा.
द्र० नूपुरशब्दः ।
* पादोऽङ्गदमिव पादाङ्गदम् । पादाङ्गुलीयक-न.-६६६-(शे. १३१) पानी सही. . 0 [पादकीलिका, पादपालिका शे. १३६] । पादाजि-पु-४९८-५णे यासना२, पाणी.
द्र० पत्तिशब्दः ।
* पादाभ्यामजति गच्छति पादाजिः । पादात-५-४७८-(शे. १०८) ५ यासना२, पाणी
द्र० पत्तिशब्दः । पादातिक-पु-४७८-५ो न्यासना२, पाणी.
द्र० पत्तिशब्दः ।
* पादाभ्यामतति पादातिकः 'कुशिकहृदिक'(उणा-४५) ॥ इति इके निपात्यते । पदातेः स्वार्थे विनयादित्वादिकण् वा ।। पादावत-पु-१०९३-३८, मध?.
0 अरघट्टक । ___* पादाभ्यामावर्त्यते भ्रम्यते पादावर्तः । पादुका-स्त्री-९१४-५॥२i, si
द्र० उपानहशब्दः ।
* पादूरेव पादुका, 'ड्यादीदूतः के' ।।४। १०४॥ इति ह्रस्वः । पादुकाकृत्-५-९१४-भायी, यमा२.
चर्मकृत् । * पादुकाः पादत्राणानि करोतीति पादुकाकृत् । पादू-स्त्री-९१४-५।२५, ने1.
द्र० उपानशब्दः ।
* पद्यतेऽनया पादः, स्त्रीलिङ्गः, 'कसिपदि'(उणा-८३५) ॥ इति णिदूः । पाध-.-५००-५॥ पोवानु पी .
* पादार्थमुदकं पाद्यम्, ‘पाद्याये'--1७।१।२३।। इति ये साधुः । पान-न-३९४-५पासा, तरस.
द्र० अपलासिकाशब्दः । * पीयते पानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org