________________
अभिधानव्युत्पत्ति* पतनशील पातुकः, 'लषपत'-1५।२।४१॥ | पाद-पु.-६१६-५०. इत्युकणू ।
द्र० अंहिशब्दः । पात्र-न.-३२७-नाटन पात्र
* पद्यते पादः, ‘पदरुज'-1५।३।१६॥ इति * पान्ति स्वभूमिकामिति पात्राणि, 'त्रट्'
घञ् पादपि । (उणा-४४६) ।। इति ब्रट् ।
पाद-पु-१०३४-भुज्य वतनी नीयना नाना पात्र-.-८२८-यज्ञमां वपतु खुप यस माहि
पवतो. पात्र.
पर्यन्तपर्वत । * पिबन्त्यनेन पात्रम्, 'नीदाम्बू'-१५।२।८८॥
* पादा इव अधःस्थत्वाद् धारणत्वाच्च इति त्रट् ।
पादाः, मुख्यशैलान्ते क्षुद्रपर्वताः । पात्र-त्रि.-१०२६-वास.
पाद-पु-१४३४-योथेभाग - अमत्र, भाजन ।
तुरीयक । ___* पाति आधेयम्, पीयतेऽस्मादिति वा पात्रम् त्रिलिङ्गः ।
* पद्यते पादः, रुपकादेश्चतुर्थभागः । पात्र-त्रि-१०७९-मन्ने नारीनी येने। (पाद)-५-११२१-वृक्षनु भूण. सपट.
- मूल, बुध्न, 'ब्रन', अंहिनामन् । * पीयते पात्र प्रवाहः, त्रिलिङ्गः, पारावार
पादकटक-धुन.-६६५- २, ४ योरन्तरम् ।
द्र० नू पुरशब्दः । पाथन--.-१०६९--पाए.
पादकीलिका-स्त्री-६६६-(शे. १३१) पानी द्र० अपशब्द: ।
सी . * पान्ति एतत् पाथः, पुंक्लीबलिङ्गः, 'पाते
- [पादपालिका, पादाङ्गुलीयक शे. 128] जस्थसौं (उणा-९७७) ॥ इति थस् । पाथेय-न.-४९३ -मा.
पादग्रहण-4.-८४४-५मा ५g, (वन,
नमस्४१२). - शम्बल । * पथि साधु पाथेयम् । 'पथ्यतिथि
0 अभिवादन, उपसङ्ग्रह । १७११।१६।। इत्येयण ॥
* पादयोरन्तग्रहणम् । पादू-धु-६१६-(शे. ४८) ५०.
पादचारिन् -पु-४९८-५ो यासना२, पाणी. द्र० अंहिशब्दः ।।
द्र० पत्तिशब्दः । * यद् दुर्ग:-पादसमानार्थः पादप्यस्ति ।
* पादाभ्यां चरति पादचारी । पाद-धु-१००-४ि२५.
पादजगु-पु-९१५-(श. १५५) ५२५i, i. द्र० अंशुशब्दः ।
द्र० उपानहूशब्दः । * पद्यतेऽनेन पादः । पाद-पु-३३६-पून्य वाय नाम छ । पादत्राण--.-९१५-(१४. ८०)५०२i, si. લગાડાતો શબ્દ.
द्र० आनहशब्दः । द्र० अत्रभवत्शब्दः ।
पादनालिका-स्त्री-६६६-(शे. १३६) ७२, ४६. * यथा-गुरुपादाः ।
(पपरवानु).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org