________________
प्रक्रियाकोशः
पातुक पाणिनि-पु-८५१-पाणिनि भुनि, (व्या४२९।३।२.) । पाण्डुकम्बलिनू-धु-७५४-
स मय 110 सालातुरीय, दाक्षेय, [दाक्षीपुत्र शि. ७४] येसो २१.
* पणिनोऽपत्यं पाणिनः, 'सोऽपत्ये'-६।१।२८), * पाण्डुकम्बलैश्छन्नः पाण्डुकम्बली, 'पाण्डुइत्यण, 'गाथिविदथि' ७४॥५४॥ इत्यन्त्यस्वरादि- कम्बला-1६।२।१३२॥ इतीन् । लोपनिषेधः ततः पाणिनस्यापत्यं, पाणिनिः 'अत
पाण्डुभूम-५-९५३-धाणा भाटीवाम देश, इस'-1६।१॥३॥
- पाण्डुमृत्तिका । पाणिपीडन- न.-५१७-विवा.
* पाण्डुभूमिरत्र पाण्डुभूमः, पाण्डुमृत्तिको देशः । द्र० उदाहशब्दः ।
पाण्डुर--.-४६६-धामा दशग * पाणिः पीडयतेऽस्मिन् पाणिपीडनम् ।
(श्वित्र, श्वेतकुष्ठ) । पाणिमुक्त-न.-७७४-- हाथी छोरी २५ ते
* पाण्डुरं बेतम् । शस्त्र. * मुच्यते क्षिप्यते मुक्तं द्विप्रकारक यथा-पाणिमुक्तं । पाण्डर-पु-१३९३-श्वेत १९'. शक्तिप्रभृतिकम् । यन्त्रमुक्तं शरादिकम् ।
द्र० अर्जुनशब्दः । पाणिवादक-धु-९२५-१७ साथे ताणावर
* पाण्डुः पाण्डुत्वमस्त्यस्येति पाण्डरः मध्वाતાલ મેળવનાર
दित्वात् रः । - पाणिघ ।
पाण्डुरपृष्ठ-.-४३७-निए. * पाणी वादयतीति पाणिवादकः ।
0 निर्लक्षण । पाण्डर-पु-१३९३-स३६ १४.
* पाण्डुर निर्लक्षणं पृष्ठमस्य पाण्डुरपृष्ठः । द्र० अर्जुनशब्दः ।
पातक-न.-१३८०-५।५, हुत्य. * पण्डते-याति मनोऽस्मिन् पाण्डरः, 'जठर'
द्र० अहसूशब्दः । (उणा-४०३) ॥ इत्यरे निपात्यते ।
* पातयति दुर्ग तौ णके पातकम्, पुक्लीबलिङ्गः । पाण्डव-पु-७१०-(शे. १४०) युधिष्ठिर साह पाताल-५-४२-श्री सनतनाथ स. ना પાંચ પાંડવ.
શાસનદેવ. 0 [पाण्डवेय, पाण्डवायन शे. १४०] ।
* पात रक्षितम् आलम् अनर्थोऽनेन पातालः । पाण्डवायन-पु-२१७-विषयु, १५.
पाताल---.-१३६२-नागलो. द्र० अच्युतशब्दः ।
द्र० अधोमुखशब्दः ।। * पाण्डवानयते पाण्डवायनः ।
* पतन्त्यस्मिन् पातालम्, 'पतिकृलूभ्यो णित्' पाण्डवायन-पु-७१०-(शे. १४०) पांय पांडव..
(उणा-४७९) ॥ इत्यालः पातमलतीति वा । पाण्डवेय, पाण्डव-शे. १४०] । पाण्डवेय-पु-७१०-(शे. १४०)पांय ५isal.
पाताल-न.-१०७० - (शे. ११५) पाणी. 0 [पाण्डव पाण्डवायन शे. १४०.] ।
द्र० अपशब्दः । पाण्डु-यु-१३९३-४३१.
पातालौकस- (म 4.) २३८-असु२. द्र० अर्जुनशब्दः ।
द्र० असुरशब्दः ।
* पाताले ओको येषां ते पातालौकसः । * पन्यते स्तूयते पाण्डुः, 'पनेर्दीर्घश्च'(उणा-७६६) इति दुः ।
पातुक---४४५-५ ना२. (पाण्डुक)-पु-१९३-४ निधि धामीले निधि, 0 पतयाल । अ. ५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org