________________
पाञ्चाली
* पञ्च्यते 'ऋकृमृ' - ( उणा - ४७५ ) ।। इत्याले पाञ्चाली, ततः स्वार्थेऽणि के च पाञ्चालिका | पाञ्चाली - स्त्री- ७१० - द्रौपट्टी.
द्र० कृष्णाशब्दः ।
* कर्षति मनः कृष्णा, वर्णेन वा । पाद - अ. - १५३७-संयोधनार्थ अव्यय.
द्र० अङ्गशब्दः ।
* पाठयति पाट् । यथा-पाटू पान्थ ! पाटक- ५ - ९६२ - पाडो, गामनो अमु लाग.
* पाठयति पाटकः । पाटच्चर-५-३८१-२२.
द्र० एकागारिकशब्दः ।
* पाठयंश्चरति पाटच्चरः पटचोर इत्येके । पाटल-५-१९६८-डगरी त.
[] आशु, व्रीहि ।
* व्रीहिः पष्टिका धान्यविशेषः पाटलाच्छायः
पाटलः ।
पाटल - ५- १३९५ - गुलामी रंग.
D श्वेतरक्त ।
* पाटयति पाटल:, 'मृदिकन्दि' - ( उणा ४६५) इत्ययः ।
पाटला- स्त्री- १९४४ - मध्य
[] पाटलि, 'मोघा, (अमोघा ), काचस्थाली, ( कालास्थाली), फलेरुहा, कृष्णवृन्ता, कुबेराक्षी' । * 'मृदिकन्दि' - ( उणा - ४६५ ) ॥
इत्यले
पाटला, ताम्रपुष्पत्वाद्वा ।
पाटलि-स्त्री- ११४४-डय
० पाटलाशब्दः ।
* पाठयति दौगन्ध्यं पाटलिः, स्त्रीलिङ्गः, 'पाटयजिभ्याम् ' - (उणा - ७०२ ) ॥ इत्यलिः ।
पाटलिपुत्र- न.- ९७६ - पटणा
[] कुसुमपुर ।
४३२
* पाटलिभिः पुनाति पाटलिपुत्रम् 'पुत्रादयः' ( उणा - ४५५) ।। इति निपात्यते ।
Jain Education International
अभियानव्युत्पत्ति
पाटित- 1. - १४८८ - डेलु भीरेषु. [] दारित, भिन्न ।
* पाठयते स्म पाटितम् ।
पाठक-५-७८-उपाध्याय.
आध्याय ।
* पाठयतीति पाठको ऽध्यापकः ।
पाठीन - - १३४५ - भगर भछ. चित्रवल्लिक, [ मृदुपाठक - शे. * पठ्यते भक्ष्यत्वेन पाठीनः, ( उणा २८७ ) ॥ इतीनः ।
पाणि - ५-६ - ( प. ) - धार्यवाय शब्दयी लगाडातो
शब्द.
* यथा पिनाकपाणिः महादेवः । कविरूदया इत्येव । नहि भवति पिनाकपाणिवत् अहिपाणिरपि । पाणि-५ -५९१- बाथ
८० करशब्दः ।
पण्यतेऽनेन पाणिः, पुंलिङ्गः, 'कमिवमि'( उणा - ६१८ ) ॥ इति निदिः । पाणिगृहीती - स्त्री-५१२-पत्नी, परोसीस्त्री.
१६७ ] । 'पठेर्णित्'
द्र० ऊढाशब्दः ।
* पाणिगृहीतोऽस्याः, पाणौ वा गृहीतो पाणि'पाणिगृहीतीति' | २|४|१२|| इति ङीः,
गृहीती करातीत्यपि ।
पाणिग्रहण - न.-५१८ - विवाद.
द्र० उदाहशब्दः ।
* पाणिः गृह्यतेऽस्मिन् पाणिग्रहणम् । पाणिग्राह-५ -५१७ (शि. ४१ ) पति, व२.
द्र० कान्तशब्दः ।
पाणिघ- ५ - ९२५ - वातंत्र साथै ताणीवडे ताल भेजवनार.
For Private & Personal Use Only
[] पाणिवादक ।
पाणी हन्तीति पाणिवः, 'पाणिanisat शिलिनि' | ५|११८९ ॥ इति साधुः । पाणिज - ५ - ५९४ - नाम.
८० करजशब्दः ।
www.jainelibrary.org