________________
प्रक्रियाकोशः
४३७
पारश्वधिक पामा--स्त्री-४६४-- २०.
। पारगत-पु-२४-मन, नि. 1 पामन् , खस, कच्छू , विचर्चिका ।
द्र० अधीश्वरशब्दः । * पिबत्यङ्गपामा, स्त्रीलिङ्गः, 'मन्' (उणा-९११) * संसारस्य प्रयोजनजातस्य वा पारपर्यन्त इति मनि, 'ताभ्यां'-२।४।१५।। इति वा डापि गतः पारगतः । नन्त आकारान्तश्च ।
पारत-धुन-१०५०-पारे।. पामारि-पु-१०५७-५४.
पारद, सूत, हरबीज, रस, चल, [चपलद्र० गन्धकशब्दः ।
शि. ९१) । * पामाया अरिः पामारिः ।
* पारं तनोति पारतः, 'क्वचित्'-।५।१।१७१॥ (पायतिथ्या)-स्त्री-६५५-माथे से था ७५२२१५वानु | इति डः । अर्थप्राधान्यात् पुंक्लीबलिङ्गः । धरे
पारद-पु.न.-१०५०-५।२।. 10 वालपाश्या, पारितथ्या, पर्यवतथ्या
द्र० पारतशब्दः । शि. ५३] ।
* पार ददाति पारदः, अर्थप्राधान्यात् पुक्लीबपायस-धुन.-४०६-हू५५, मीर.
लिङ्गः । । परमान्न, क्षैरेयी ।
पारम्पर्य-.-८०-संमहाय. * पयसि संस्कृत पायसं पुंक्लीबलिङ्गः, 'संस्कृते ।
आम्नाय, संप्रदाय, गुरुक्रम । भक्ष्ये' ।६।२।१४०।। इत्यण् ।
* परम्पराया गुरुशिष्यप्रशिष्यादिसन्तानरूपायाः पायस-पु-६४८-भूगणना धू५.
भावः पारम्पर्यम् । - वृक्षधूप, श्रीवास, सरलद्रव, [श्रीवष्ट,
पारशव-धु-८९६-निषाद, शाम। पुरु५ सनेश दध्याह्वय, क्षीराहूवय, घृताहूवय शे. १३४] ।
સ્ત્રીથી ઉત્પન્ન થયેલ. * पयसो दुमक्षीरस्याय पायसः, पयसो विकारः सुतिरित्यन्वये पयोद्रोर्य :'-६।२।३५॥ इति यः
- निषाद । प्राप्नोति ।
* ब्राह्मणात् शूद्रायां जातः, परपुरुषाद भिन्न
वर्णा स्त्री पस्त्री तस्या अपत्यं पारशवः, 'परस्त्रियाः पायिन्-'-७ (प.)-मोन्य वायया बातो श०६.
परशुश्चाऽसोवण्र्ये' ।६।१।४०॥ इति अनि साधुः । द्र० अन्धसशब्दः ।
पारशव-न-१०३७-सोद. * यथा-अमृतपायी देवः । पायु-५-६१२-गुहा.
द्र० अयसशब्दः । द्र० अधोमर्मन्शब्दः ।
* परशवे इदं परशव्यम्, तस्य विकारः पारश* पिबत्यनेन तैलादि पायुः, पुंलिङ्गः, 'कृवापा'- |
वम् , पुक्लीबलिङ्गः, 'परशव्याद् यलुक् च'
।६।२।४०॥ इति (उणा-१) इत्युण, पाति मलोत्सगे णेति वा ।
अणू । पाय्य-न.-८८3-पाच्य साहित्र प्रारना भान- । पारश्वध-.-७७०-जुखाडीवाली. भा५ छे.
0 पारश्वधिक, परश्वधायुध । ___* मीयतेऽनेन पाय्यं मानम् , 'धाय्यापाय्य'
* परश्वधः प्रहरणमस्य पारश्वधिकः पारश्वधः ।५।१।२४।। इति ध्यणि निपात्यते ।
'परश्वधाद् वाऽण'-१६।४।६३।।
इत्यण, पार--न.-१०७९-साभेन डिनारी.
पक्षे इकण् । * समुद्रस्य तत्तट परत्र स्थित पार्यते समा. पारश्वधिक-धु-७७०-दुखाडीवाले. प्यतेऽत्रेति पार पुक्लीबलिङ्गः ।
0 पारश्वध, परश्वधायुध ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org