________________
प्रक्रियाकोशः
४२५
* परितः सरन्ति सञ्चरन्ति अत्र परिसरः । 'पु नाम्नि। ।५।३।१३०॥ इति घः ।। परिसर्प-धु-१५००-विहार, पणे याल ते.
गति, वीङ्खा, विहार, ईर्या, परिक्रम ।
* परिसर्पण परिसर्पः । परिस्कन्द-धु-३६०-या४२.
द्र० किङ्करशब्दः ।
* परिस्कन्दते आक्रम्य नियुज्यते परिस्कन्दः। । परिस्तोम-पु.-६८०-भूस.
द्र० आस्तरशब्दः ।
* परिस्तोम्यते प्रस्तीयत परिस्तोमः, परिस्तोम इत्यखण्डमन्ये । परिस्पन्द-५-६५३-(शे.13४) २यना, भूयण, पुष्पहारनी स्यना. .
द्र० गुम्फशब्दः । परिस्यन्द-यु-७१५-नो४२ या७२ वगेरे परिवार.
ट्र० उपकरणशब्दः ।
* परिस्यन्दते परिस्यन्दः । परिसुत-सी-९०२-महिरा.
द्र० अब्धिजाशब्दः ।
* परिस्रवति परिनुत्, स्त्रीलिङ्गः । परिसूता-स्त्री-९०२-महिए.
द्र० अब्धिजाशब्दः ।
* परिस्रवति स्म परिस्रुता । परिहाय'-.-६६३-(शि. ५४) डायना iid. धरे
गडी वगैरे. द्र० आवापशब्दः ।
* परिहारे भवः पारिहाय:, 'परिमुखादे'।६।३।१३६।। इति न्यः, पारिवद् ह्रियते वा, परिहाय एव वा, प्रज्ञादित्वादण, परिहा मित्यन्ये। (परिहास)-पु-५५५-151, २मत.
द्र. क्रीडाशब्दः। परीक्षक-.-४७९-परीक्षा ना२.
कारणिक, [अक्षपाटलिक-शि. ३५].. ____* परीक्षते परीक्षकः । आक्षपाटलिकोऽपि । परीत-न.-१४७५-धेराये. भ. ५४
द्र० निवृतशब्दः ।
* पर्ये ति परीतम् । 'परीभाव'-.-१४७९-ति२२१२.
ट्र० अनादरशब्दः । परीरम्भ-पु-१५०७–पासिंगन.
द्र० अङ्कपालीशब्दः । ___* परिरम्भण परिरम्भः, 'घन्युपसग'स्य'-३।२।८६ इति दीर्घत्वे परीरम्भः । परीवार--.७८३-म्यान.
द्र० कोशशब्दः ।
* परित्रियतेऽनेन परिवारः, 'घच्युपसग स्य'।३।२।८६।।इति दीर्घाच्च परीवारः। परीवाह-पु-१०८८-वधी गये पीने નીકળવાને માગ.
[] जलोच्छ्वास, (परिवाह) । परीष्टि-स्त्री-४९७-सेवा, मस्ति.
द्र. आराधनाशब्दः ।
* पर्य'षण परीष्टिः । पयेषणाऽपि । परीहास--५५५-1131, २मत.
द्र० क्रीडाशब्दः ।
* परिहसन परिहासः, 'घच्युपसग स्य'।३।२।८६॥ इति दीर्घत्वे परीहासः । परुत्-अ.-१५४२-(शे. २०५) ५२२२, यु . परुल--१२३३-(शे. १७८) धोi.
द्र० अनशब्दः। परुष्-न.-११३०-गांड.
0 ग्रन्थि, पर्वन् । ___* पृणाति परः, 'रुद्यति'-(उणा-९५१) इत्युसि परुः । क्लीबलिङ्गः। परुष-1.-२६९-४४२ क्यन.
निष्टुर, रुक्ष, विक्रुष्ट ।
* पृणाति पूरयति पर कोपेनेति परुषम् । 'ऋपुनहि'-(उणा-५५७) इत्युषः। परुष-पु-१३८६-४।२ २५०', निय.
द्र० कक्खटशब्दः । * पृणाति परुषः, 'ऋपुनहि'-(उणा-५५७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org