________________
परिवापण
* स्वरान् परिफुस्ट वदति एवंशीला परिवादिनी । सप्तभिस्तन्त्रीभिः परिवादिनी । परिवापण - न . - ९२३ - लभत.
द्र० क्षौरशब्दः ।
* परिवाप्यते परिवापणम् । परिवार - ५ - ७१५- नो४२,
४२ महि
द्र० उपकरणशब्दः ।
परिवार्यतेऽनेन परिवारयति वा परिवारः । (परिवार) - ५ - ७८३ - भ्यान. ० कोशशब्दः ।
* परित्रियतेऽनेन परिवारः ।
परिवारक- ५ - ४०१ - (शे. ८८) सोमानी बाणी.
द्र० अक्षतशब्दः ।
परिवाह - ५ - १०८८-वधी गयेला पाणीने नी वानो भार्ग.
D परवाह, जोच्छूवास ।
* जल प्रवृद्ध परिवहति यैर्निर्गममार्गे स्ते परिवाहाः ।
परिवित्ति-५ -५२६-नानी लाएं, पर छतां કુવારા મોટા ભાઇ.
* परिवेतुः ज्येष्ठोऽग्रजः । परिवज्यं यं विन्दति
स परिवित्तिः ।
परिविद्ध-५ - १९०- ( शे. ४१) भेरव.
द्र० इच्छावसुशब्दः ।
परिवृढ - ५ - ३५८ - खामी, नाय.
द्र० अधिपशब्दः ।
* परिवहति परिवृहति वा परिवृढः। 'क्षुब्ध विरिब्ध'|४|४|७० || इति साधुः ।
परिवेट -५ -५२६ - भोटो लाग्न परेओ होय ત્યારે પરણેલા નાના ભાઈ.
* ज्येष्ठे भ्रातरि अकृतविवाहे कनिष्ठो विवाहाद्धेतोः परिवर्ज्य विन्दति परिवेत्ता यत्स्मृतिः - 'येऽजेषु अकलत्रेषु कुर्वते दारसङ्ग्रहम् ।
परिवेदिनी - स्त्री - ५२६ - भोटो लाईन परलो છતાં પરણેલા નાના ભાઈની સ્ત્રી. * परिबेत्तुः जाया, परिव
विन्दति
Jain Education International
अभिधानव्युत्पत्ति
परिवेदिनी ।
परिवेष - ५-१०२-०४ इंडाणु, सूर्य भने ચન્દ્રની ચારે બાજુ દેખાતું તેજ, मण्डल, उपसूर्यक, परिधि ।
* परितो विष्यते व्याप्यतेऽनेन परिवेषः । परिवेष्टित - d. - १४७४- वेशये, वीटाये. द्र० निवृत्तशब्दः ।
* परिवेष्टयते स्म परिवेष्टितम् । 'परिव्याध' - ५ - ११४५-५२०१.
• डुमोत्पल, कर्णिकार । परिव्रज्या - स्त्री - ८१-दीक्षा,
४२४
न्या.
व्रतादान, तपस्या, नियमस्थिति [ प्रव्रज्या शि. ६ ] * परिवजन परित्रज्या । प्रव्रज्याऽपि । परिव्राजक - ५.८०९ - सन्यासी द्र० कर्म्मन्दिन्शब्दः ।
* परिवर्ज्य सर्वं संन्यस्य व्रजति परिवाजकः । परिशिष्ट - न.- २५७ - अन्थन! अवशिष्ट भाग. * परिशिष्यत इति परिशिष्टम् ।
परिश्रम - ५ - ३१९-६४.
द्र० आयासशब्दः ।
* परिश्रमणं परिश्रमः ।
परिषद्-स्त्री-४८१-सला.
द्र आस्थाशब्दः ।
* परितः सीदन्त्यस्या परिषद् | परिष्कार - ५ - ६५० - अक्ष अर, घरेगा. E अलङ्कार, भूषण, आभरण । * परिष्क्रियतेऽनेन परिष्कारः ।
परिष्कृत नं. - १४७५ - रायेलु, पटायेलु .
द्र० निवृत्तशब्दः ।
* परिष्क्रियते स्म परिष्कृतम्, 'सम्परेः कृगः ' | ४|४|११|| इति सह ।
परिष्वङ्ग-५ - १५०७ - आसिगन.
द्र० अङ्कपालीशब्दः । * परिष्वजन परिष्वङ्गः ।
परिसर- ५ - ९६३ -सीभाडो. पर्यन्तभू ।
For Private & Personal Use Only
www.jainelibrary.org