________________
प्रक्रियाकोशः
परिवादिनी
* परिपाटन परिपाटिः, स्त्रीलिङ्गः, 'स्वरेभ्य इ:' (उणा-६०६)।। इयां परिपाटी । परिपाटी-स्त्री-१५०४-अनुभ.
द्र० अनुक्रमशब्दः।
* परिपाटन परिपाटिः, स्त्रीलिङ्गः, 'स्वरेभ्य इ:' (उणा-६०६) ॥ इयां परिपाटी । परिपूर्ण सहस्रचन्द्रवती-स्त्री-१७५-(शे. ३४)
द्राणी. ट्र० इन्द्राणीशब्दः । परिप्लव-न.-१४५५-यन, यय, यल,
द्र• अस्थिरशब्दः।
* परिप्लवते परिप्लवम् । परिप्लुता-२al--९०२-भहित.
द्र. अब्धिजाशब्दः ।
* परिप्लवते स्म परिप्लुता । परिभव-धु-४४१--पराभव, ति२२४१२.
द्र अत्याकारशब्दः। परिभव-पु-१४७९- ६२.
द्र० अनादरशब्दः। परिभाव-पु-४४१-ति२२४१२.
द्र० अत्याकारशब्दः ।
* परिभवन परिभावो, बाहुलकाद् घन। परिभाषण-न.-२७४-नि-हापू' ५। आवो ते,
* यः सनिन्दः उपालम्भस्ततत्रस्यात् परिभाषणम् । मैव कृथा इति वाच्यत इत्यर्थः । 'परिभूत'-पु-८०५-८॥३॥ ५॥लित.
द्र० अभिभूतशब्दः ।
* परिभूयते स्म परिभूतः । परिभृत--.-१४७९--ति२२४॥२.
द्र० अनादृतशब्दः । परिमण्डल-न.--१४६७-गोण.
9 वर्तुल, वृत्त, निस्तल ।
* परितो मण्डलाकृति परिमण्डलम् । परिमल-पु-१३९१-मई- ४२वायी उत्पन्न येस
સુગ ધ. ___* परिमलते परिमलः । रतविकसदेहाङ्गराग परिमलनोत्पन्नो हृद्यो गन्धः । परिमोषिन्-५-३८२-यो२.
द्र० एकागारिकशब्दः ।
* परिमुष्णातीत्येवं शीलः परिमोषी। परिरम्भ-धु-१५८७ -(शे० १३१) मानिन.
ट्र० अङ्कपालीशब्दः। , परिवत्सर-y-१५९-१२स.
ट्र० अब्दशब्दः। परिवर्त-.-१६५१-प्रसय, क्षय.
द्र० कल्पशब्दः ।
* परिवत ते जगदत्र परिवर्तः । परिवर्तन-न.-८६९-३२३।२ ४२॥ ते.
7. निमयशब्दः ।
* परिवर्त्य ते परिवत'नम् । परिवह-५-७१६- २, या४२ कोरे परिवार.
द्र० उपकरणशब्दः।
* परिवहति वर्धते परिवहते प्राधान्यं भजति हिनस्ति वा, परिवहति उद्यच्छते वाऽनेन परिवह: परिवहणमपि । परिवहण--.-७१६-(शि. ११)नो३२, २४२ વગેરે પરિવાર,
द्र० उपकरणशब्दः । परिवसथ-५-९६१- आय.
दू० उपवसथशब्दः। परिवाद-धु-२७१-निहा.
. अपवादशब्दः । परिवादिनी-स्त्री--२८८-सात तारवाणी वीcl.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org