________________
परिणत
४२२
अभिधानव्युत्पत्तिद्र० अत्रिदृग्जशब्दः ।
(रित्याग-पु-)७३८-त्या (४ औ साने छोरी परिणत-धु-१२२१-वी या ४२नार हाथी.
देवा३ मे मथ दुष). तिर्यग्घातिन् ।
परिदान-न.-८६९-साटु, सहसो सहयो ४२व ते. * परितो नमति स्म परिणतः ।
द्र. निमयशब्दः।
* परिवर्ताद् दान परिदानम् । परिणत-न.-१४८५-पा.
परि दान-1 --८७० -(शे. ७७) था५५ पाछी २५. पक्व ।
0 प्रतिदान, न्यासार्पण । * परिणमते स्म परिणतम् ।
परिदेवन-न-२७५-शा ४२वी. परिणय-धु-५१८-विवा.
O विलाप (उपशोचन)। द० उद्वाहशब्दः।
* परिदेवन उपशोचनमित्यर्थः । * परिणयन परिणयः।
परिधान-न.-६७२-नीये परवानुवस्त्र, परिणाम-पु-१५१८-३२३१२, विद्यार.
द्र० अधोऽशुकशब्दः । विक्रिया. [विकार, विकृति शे. ३७) ।
* परिधीयते परिधानमधोवसनम् । * परिणमन परिणामः।
परिधि-धु-१०२-भस, यन्द्रसूर्य ना यारे ! परिणाय-५-४८७-पासा प्रभाएसो ३२वा ते.
પરિધ. * वामदक्षिणयोः शारीणां परिणयन परिणायः 0 मण्डल, उपसूर्यक, परिवेष ।
* परितो धीयते परिधिः, पुलिङ्गः, 'उपसर्गादः ‘परेद्यते' ।५।३।६३।। इति घञ् ।
किः' ।।३।८७।। इति किः। परिणाह-- १४३१-५९।७॥d.
परिधिस्थ-धु-७६५-शैन्यनी १२त रामनार विशालता।
६नाय. * परिणह्यतेऽनेन परिणाहः ।
0 परिचर। परिणाह-पु-२००-(शे ४३) २४२.
* परिधौ सेनान्ते तिष्ठति परिधिस्थः । द्र० अहासिन्शब्दः ।
परिपण-धु-८६९ भूमधन, ५०, भू, परिणेतृ-पु-५१७-(शे. ४२) पति, १२.
0 मूलद्रव्य, नीवी ,(नीवि)। ट्र० कान्तशब्दः।
* परिपण्यते बृद्धयर्थ परिपणः । 'पणेनि'परितस-अ.-१५२९-न्यारे या, सव' त२३. ।५।३।३२।। इत्यल् । 0 सर्वतस् , विश्वक्, समन्तत्, समन्ततस् । ।
परिपन्थक---७२९-शत्रु.
द्र० अभिमातिशब्दः। * 'पय भेः सर्वोभये' ।७।२।८३।। इति तसौ
* परितः पन्थयति-च्छति परिपन्थकः, परितः यथा-परितो ग्रामम् ।
परिपन्थी। परित्राण-न. १५०२-२क्षणायने याव, भार परिपन्थिन पु-७२९-शत्रु. તૈયાર થયેલાને રોકવો તે.
द्र. अभिमातिशब्दः । 0 पर्याप्ति, हस्तधारण, (हस्तस्थापन)।
* परितः पन्थयति-गच्छति परिपन्थकः, * परित्रायते परित्राणम् ।
परिपन्थी । परित्राण-.-६३०-(श. १२८) राम, ३वास. परिपाटि-श्री- ५०४-मनुभ. ट्र० तनूरूहशब्दः ।
द्र० अनुक्रमशब्दः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org