________________
प्रक्रियाकोशः
परिज्वन्
द्र० एकागारिकशब्दः।
* परानास्कन्दति परास्कन्दी । परिकर-पु-६७९-५९isn.
द्र० अवसक्थिकाशब्दः ।
* परिक्रियते वपुरनेन परिकरः, 'पुन्नाम्नि'.-. 1५।३।१३०॥ इति घः। परिकर-घु-७१५-परिवार, नो४२, या४२.
द्र० उपकरणशब्दः ।
* परिकीर्यते, परिकरोति वा परिकरः । परिकम न-1.-४६-१२ भाष्टिवाद गगना
પાંચભેદ પપૈકી પહેલભેદ. परिकमन न.-६३,६-२नान, विलेपन वगेरेथा,
થતો સંસ્કાર.
1 मण्डन, प्रसाधन ।
* प्रत्यङ्ग कम प्रतिकम। परिकर्मिन-५-३६०-या३२.
द्र० किङ्करशब्दः ।
* परितः कर्माऽस्यास्ति परिकर्मी, शिखादित्वादिन् । परिकट-घुन.-९८२-नगरना २वान पासे
ચડવા ઊતરવાને ઢાળ. - हस्तिनख, नगरद्वारकूटक, (नगरद्वारकूट)।
* परितः कूट्यते परिकूटम् पुक्लीबलिङ्गः । परिक्रम-धु-१५००-विहार, ५ो यास ते.
गति, वीङखा, विहार, ईया, परिसप। * परिक्रमण परिक्रमः। परिक्षिप्त--.-१४७४-धेशये, वाटाये.
वलयित, निवृत्त, परिवेष्टित, परिष्कृत, परीत । * परिक्षिप्यते स्म परिक्षिप्तम् । परिखा-स्त्री-१०९५-मा.
खय, खातिका । * परिवन्यते परिखा, 'क्वचित्'-1५।१।१७।। । इति डः। परिग्रह-५-५३-पत्नी, सन्यारिणी.
द्र. ऊदाशब्दः।
* परिगृह्यते परिग्रहः । परिग्रह -७१५-ना२, या७२, परिवा२.
द्र० उपकरणशब्दः।
* परिगृह्यते परिग्रहः। परिघ-५-७८६-सोढाथी मघायली साडी,
કડિયાળી ડાંગ. 0 परिघातन (पलिघ शि. १८]
* परिहन्यतेऽनेन परिघः, लोहबद्धो लगुडः, 'परेघ':'-1५।३।४०॥ इत्यलि घादेशः। लत्वे पलिघोऽपि । परिघ-पु-१००४-मागण, पाउ घ री
પછવાડે નાખેલ લેઢા કે લાકડાને દંડ. [] अगला।
* परिहण्यतेऽनेन परिघः, दारुमयो लौहो वा दण्डः , 'परेघ: ।५।३।४०॥ इत्यलू । परिद्यातन-धु-७८६-ॐरियाणी ग.
0 परिघ, [पलिय शि. १८] ।
* परिघात्यतेऽनन परिघातनः । परिचय--१५१३-माणमाए.
संस्तव । ___ * समन्ताच्चयन परिचयः । परिचर-५-७६५-६नायर, सेनानु २क्षण ४२नार, चोरी२.
परिधिस्थ ।
* परितः समन्ताद् चरति रक्षितु परिचरः । परिचर्या-श्री-४९६-सेवा, मस्ति.
द्र० आराधनाशब्दः।
* परिचरण परिचर्या । परिचारक-पु-३५९-या४२.
द० किङ्करशब्दः ।
* परिचरति परिचारकः, प्रतिचरोऽपि । परिच्छद-धु-७१६-ना४२--या७२ पो३ परिवार.
द्र० उपकरणशब्दः ।
* परितश्चाद्यतेऽनेन परिच्छदः, 'पुनाम्नि'-५।३। १३०।। इति घे 'एकोपसग स्य'-४।२।३४॥ इति ह्रस्वः परिजन-धु-७१६-(शे-51) नो२-या४२ वगेरे
परिवार.
द्र० उपकरणशब्दः । परिज्वन-पु-१०५ (शे० १४) यन्द्र,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org