________________
परत
अभिधानव्युत्पत्तिइत्युषः । अपरुष्यतीति वा ।
'पण'--.-११२३-५ परेत-धु-३७३-भरेवो.
द्र० छदशब्दः । द्र० उपगतशब्दः।
* पृणाति पर्णम् । 'इणुर्विशा'-(उणा-१८२) * परैति लोकान्तरे परेतः ।
इति णः । परेत-धु-१३५८-२म 4-1 ७१.
'पण"-५-११३६-पलाश. द्र. अतिवाहिकशब्दः ।
ट्र. किंशुकशब्दः। * कर्मणां परावृत्या इताः परेताः ।
पण शाला-स्त्री-९९४-४५, भुनियान वानी परेधवि-अ.-१५४२-(श. २०३) in हिसे.
0 उटज, (पण शाला)। परेष्टु-२त्री-१२६८-७ मत प्रस५ ४२ ॥३॥
पर्णमुपलक्षण तेन पर्णतणादेः शाला पर्णशोला ।
पणिन्-यु-१११४-वृक्ष, 3. गाय. बहुसूति ।
द्रअहिपशब्दः। * परमिच्छति परेष्टुः । पृषोदरादित्वात् ।
* पर्णानि सन्ति अस्य पर्णी । परैधित-५-३६१-या३२, सेव3.
पर्दन-न.-१४०३-पा६ ते. द्र० किङ्करशब्दः ।
* पते पर्दनम् गुदजः शब्दः * परैरेध्यते वध्यते परैधितः ।
पर्णट-पु-४००-(शे. ८७) ५।५. (परोलक्ष)-धु-१४२५-१५था धारे.
[मर्मराल शे. ८७) । परोष्णी-स्त्री-१३३७-वागण, याभायाश्यु..
पर्पटी-स्त्री-१०५५-५८४४1. - वल्गुलिका, मुखविष्ठा, तैलपायिका, [निशाटनी
द्र० आदकीशब्दः ।
___* पिपति पर्णटो 'कपट'-(उणा-१४४) इत्यटे शि. १२०] ।
निपात्यते । ____ * पर प्रकृष्टमुष्णमस्याः परोष्णी शीतासहत्वात्, पर विरुद्धमुष्ण तेजोऽस्या इति वा, तेजसान्धकारात् ।
पपरीक-पु-११००-(शे. १९४) अनि. पकटिन-पु-११३१-पीपण.
द्र० अग्निशब्दः। प्लक्ष, (पर्कटी), जटिन् ।
पर्य-यु-६७९-५६isी. ___ * पर्कटाख्य फलमस्त्यस्य पर्क टी, यद् वाच
द्र० अवसक्थिकाशब्दः । स्पतिः ‘फलं त्वेतस्य पर्क टम्' इति । पृच्छयते पर्क टी
*पर्ययतेऽसौ पः , पग्गितोऽङ्गमिति वा त्यकारान्तात् ङ्यामीदन्तो वा, यत् शाश्वतः 'विज्ञेया
पल्यकोऽपि । पकटी प्लक्षः, प्लक्षः पिप्पलपादपः' इति ।
पर्य-पु-६८३-माटो, ५1. पजन्य-:-१६४-मेध.
0 मञ्च, मञ्चक, पल्यङ्क, खट्वा ।
* पर्य'च्यते पर्ययते वा पर्यङ्कः। द्र० अभ्रशब्दः ।
* परिवर्षति गर्जति वा पर्जन्यः 'हिरण्यपज न्या- पर्यटन-न.-१५०१-५५ ४२ ते. दयः॥ (उणा-३८०) || इत्यन्यान्तो निपाल्यते ।
द्र० अटाटयाशब्दः ।
*पर्यटयते पर्यटनम् । पर्जन्य-धु-१७२-ॐन्द्र.
(पर्यनुयोग)-५-२६३-प्रश्न. द्र० अच्युताग्रजशब्दः ।
पृच्छा, अनुयोजन, (अनुयोग), * परिपर्षति पर्जन्यः ।
। कथंकथिकता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org