________________
पदाव
प्रक्रियाकोशः द्र० कुचन्दनशब्दः ।
पथ्या-स्त्री-११४६-४२३ * पत्रेषु अङ्गति पत्राङ्गम् ।
द्र० अभयाशब्दः । (पत्राङगुलि)-स्त्री-६५५-स्त्रीयाना स स्तन
* पथि साधुः पथ्या हितेत्यर्थः । ઉપર કસ્તૂરી વિ થી કરેલી વેલની રચના. द्र० पत्रभङ्गिशब्दः ।
पद्--६१६-(शि. ४८)-५२१. पत्राउगली-स्त्री-६५५-२त्रीमाना गास स्तन ५२ द्र० अंहिशब्दः । કરતૂરી વિ. થી કરેલી વેલની રચના.
पद-न.-२४२-५६, स्याहिना सतवा आपण द्र० पत्रभङ्गिशब्दः ।
શબ્દ તે પદ કહેવાય છે. पनिन्-५-७७८-मा.
* पद्यते-गम्यतेऽर्थो ऽनेनति पदम् वर्षादित्वादल । द्र० अजिहागशब्दः । * पत्राणि अस्य सन्ति पत्री ।
पद- न.-६१६-41. पत्रिन-५-१३३४-श्येन ५६०, पक्षी, द्र० अंहिशब्दः। सीयाण.
* पद्यतेऽनेन पदः, पुक्लीवलिङ्गः, वर्षादित्वादलू , ॥ श्येन, शशादन ।
पदपि, यद् व्याडि:-'पत्पादोरिश्चरणोऽस्त्री' इति । * पत्त्री समान्योऽपि विशेषे वर्तते, यत् शाश्वतः । 'इयेनाख्यो विहगः पत्त्री पत्रिणौ शसक्षिणों' इति ।
पद- 1.--९८८-स्थान. पत्रित-धु-१३१७-पक्षी.
[] स्थान, आस्पद । द्र० अगौकसूशब्दः ।
* पद्यतेऽस्मिन् पदम्, 'वर्षादयः क्लीबे' पत्रोण-.-६६७-शिटानी सानु'वस्त्र, रेशमी । ।५। ३ । २९ ।। इत्यल् ।
पदग-पु-४९८-(शे० १०८) ५ो याचना२, पाये। 0 धौतकौशेय ।
द्र० पत्तिशब्दः । * लकुच-बटादीनां पत्रेपु कृमिलालोर्णाकृत पत्रोर्ण,
* शेषश्चात्र ‘पादातपदगौ समौ' पृषोदरादित्वात् । 'पथ'--९८३-२२तो.
पदत्वरा-स्त्री-९१५-(शे. १५५) ५२, द्र० अध्वन्शब्दः ।
53, सूट. पथिक-पु-४०३-भुसा३२.
द्र० आनत्शब्दः । ट्र० अध्वन्शब्दः ।
पदभञ्जन--.-२५४-५होना विभाग ७२ ते * पन्थान याति पथिकः, 'पथ इकट्' ।६।४
0निरुक्त। ८८॥ अदूरविप्रकर्षादस्य पर्यायत्वम् ।
* पदानि भज्यन्तेऽस्मिन्निति पदभञ्जनम् । (पथिकसार्थ)-पु-४९३-भुसा३२नो समुहाय. - हारि ।
पदभजिका-स्त्री-२५६ दिन पहोने २५०८ री
અર્થ કરે તે * पथिकानां सार्थः- गणः । पथिन----९.८३-भार, २२तो.
* पञ्जिका, (न्यास)। द्र० अधनशब्दः ।
* विषमाण्येव पदानि भनक्ति पदभञ्जिका । ** पथन्ति अस्मिन् पन्थाः पुलिङ्गः, 'पथिमथि- (पदवि)-स्त्री-९८३- भाग, २०ते. भ्याम् (उणा-९२६) इतीन् ।
द्र० अश्वनशब्दः ।
वस्त्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org