________________
पढ़वी
पदवी-स्त्री-९८३-भाग, २२तो.
द्र० अश्वनशब्दः ।
* पद्यन्तेऽनया पदविः, 'छविछिवि-' (णा७०६) ।। इति वौ निपात्यते, इयां पदवी । (पदाजि)-घु-४९८-५णे यासन २, पा.
द्र० पत्तिशब्दः । पदाति-धु-४९७-५ो यासना२, पाणी.
द्र पत्तिशब्दः ।
* पादाभ्यामतति गच्छति पदातिः, 'पादाच्चात्यजिभ्याम्' (उणा-६२०) इति णिदिः 'पदः पादस्याः' ।३।२।९५॥ इति पदादेशः। पदातिक-.-४९७-५ो याचना२, पाणी.
द्र० पत्तिशब्दः ।
* पादाभ्यामतति-पदातिकः 'कुशिकहदि'-(उणाः | ४५)।। इति इके निपात्यते । पदायता-स्त्री-९१५-(शे. १५१) ५१२i, 1.
द्र० उपानत्शब्दः। पढ़ासन-1.-७१८-५॥ भवानी माने
पादपीठ । * पदयोरासनं पदासनम् । पदिक-धु-४९८-५ो यासना२, पागो.
द्र. पत्तिशब्दः ।
* पादाभ्यां चरति पदिकः, 'पदिकः' ६ । ४ । १३ ।। इतीकटि निपात्यते । पदग-५-४९७-५ यासना२, पाणी.
द्र० पत्तिशब्द :
* पादाभ्यां गच्छति पदगः, 'हिमहति'-- ।३।२।१६।। इत्यत्र मतान्तराश्रयणात् गे पदभावः । पद्धति-श्री-२५७-अन्यने। अभु भाग.
* अनवच्छिन्नक्रमत्वात् पद्धतिखि पद्धतिः। पद्धति-स्त्री-९८३-भाग, २२।.
द्र० अध्वनशब्दः ।
* पादाभ्यां हन्यते पद्धतिः, हिमहति'।३।२।९६॥ इति पदादेशः । पद्म-५-१९३-निधि पैमानेनधि.
अभिधानव्युत्पत्ति* पद्माकृतित्वात् पद्मः पुंसि, वाचस्पतिस्तु'पद्मोऽस्त्रियामित्याह । पद्म-y-६९३-४ भा यावती.
] पद्मोत्तरात्मज ।
* पद्यत निधीनिति पदमः। 'अरि-॥ (उणा-३३८)॥ इति मः। पद्म-५-६९८-८ मा मादेव.
द्र० अचलशब्दः।
* पद्यते पदमः । पद्म -धुन.-११६०-४मा.
द्र० अरविन्दशब्दः ।
* पद्यते पद्मम् । 'अतीरि--' (उगा-३३८) । इति मः। ऐपः पुंकली बलिङ्गः । पद्म-1.-१२२९-छायाना शरी२०५२ दुवानीमा
થતા રાતા બિંદુઓ. 0"पद्मक ।
* पद्ममिव पद्म रक्तत्वात् । पद्म-धु-१५७-(शे. २६) अंभ *तु, 8 अने
અષાઢ મહીને.
द्र० उष्णशब्दः । 'पद्मक'--.-१२२९-हाथीना शरी२ ५२ नुवानीमा થતા રાતા બિંદુઓ.
पद्म । पद्मग-५-२१९-(शे. ७३) विषय, पण.
ट्र० अच्युतशब्दः। पद्मनाभ-पु.-५३-यावती योगीशाना प्रथम
तीथ ४२.
* पद्म नाभावस्य पद्मनाभः । 'नाभेर्नाम्नि' । ७।३ । १३४ ।। इति अप्समासान्तः । पद्मनाभ-५-२१५ -वियु, ४ .
ट्र० अच्युतशब्दः ।
* पद्म नामावस्य पद्मनाभः, 'नाभेर्नाम्नि' । ७ । ३। १३४ ।। इत्यप्समासान्तः । पद्मनाल-4.-११६५-भजनी नाण.
६० तन्तुरशब्दः। * पद्मस्य नालं पदमनालम् ।
जाता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org