________________
पत्र-1.-७८४-(शे०१४७)-४२.
द्र० कृपाणिकाशब्दः । पत्रणा-श्री-७८१-पक्षनुयाय २४५ ५२ સ્થાપવું તે.
* पत्रण पत्रणा, तस्य पक्षस्य शरस्कन्धे न्यसनम् । पत्रपरशु-५--९२०-- धातु ५it अपवानी छीथी.
ब्रश्चन ।
* पत्रकारः पत्राणां वा छेदकः परशुः पत्रपरशुः । पत्रपाल-धु-७८४-बी ७२१.
[हुलमातृका-शे० १४७-कुन्ती , पत्रफला, शे०-१४८] ।
* पत्रेण वालयति रक्षति पत्रपालः ।
शेषश्चात्र-'पत्रपालेतु हुलमातृका । कुन्ती पत्रफला च ।' (पत्रपाली)-स्त्री-७८१- मानां मां રહેલા ગીધ વગેરેનાં પીછાં.
0 पक्ष, बाज, (दावली)। पत्रपाश्या-स्त्री-६५५- साटन याभूषण, मी .
0 ललाटिका ।
* पत्रपाशानां समूहः पत्रपाश्या। 'पाशादेश्च भ्यः' ।६।२।२५।। पत्रफला-स्त्री-७८४-(श. १४८) सांगे। छ.
द्र० पत्रपालशब्दः । (पत्रभडिग-स्त्री-६५५- स्त्रीमान गर स्तन વગેરે ઉપર કસ્તૂરી આદિથી કરેલી વેલ.
O पत्रलेखा, (पत्रभङ्गी), पत्रवल्लि, (पत्रवल्ली), पत्रलता, पत्राङ्गुली, [पत्रवल्लरीव, पत्रमंजरी शि-५३-] ।
* द्राविडकालिङगादिभेदेन पत्राकृतिभनि: पत्रभङ्गिः स्त्रीणां कपोल स्तन मण्डलादिषु कस्तूरिका दिभिः पत्ररचन (पत्रभङ्गो)-६५५-स्त्रीमानां गाजस्तनावगेरे ०५२ કસ્તુરી આદિથી કરેલી વેલ,
अभिधानव्युत्पत्तिद्र० पत्रभगिशब्दः । पत्रमजरी-की-६,,-(शि.-43) स्त्रीयानां ગાલસ્તન વગેરેઉપર કસ્તુરી આદિથી કરેલી વેલ.
द्र० पत्रभङ्गिशब्दः । पत्ररथ-पु-१३१६-पक्षी.
द्र अगौकशब्दः ।
* पत्राणि पक्षा रथोऽस्य पत्ररथः । पत्रल-- ४०६-पाती , स.
द्रप्स, [द्रप्स्य शि.-२६] । * पत्र लाति पत्रलम् । पत्रमस्यास्तीति वा, सिध्नादित्वाद् लः । पत्रलता-स्त्री-६५५-स्त्रीयानां गास रतन वगैरे ઉપર કસ્તુરી આદિથી કરેલી રચના.
द्र० पत्रभङ्गिशब्दः । पत्रलेखा-स्त्री-६५४-स्त्रीयानां गास रतन वगेरे ઉપર કસ્તુરી આદિથી રેલી કરચના.
द्र. पत्रमङ्गिशब्दः ।
* द्राविड-कालिङ्गादिभेदेन पत्राकृतिले खा पत्रलेखा स्त्रीणां कपोलस्तनमण्डलादिषु कस्तूरिकादिभिः पत्ररचना । पत्रवल्लरी-स्त्री-६५५-(शि.-५3)-सीमानां ગાલસ્તન ઉપર કસ્તૂરી આદિથી કરેલી રચના.
___ट्र० पत्रभङ्गिशब्दः । पत्रवल्लि-स्त्री-६५५-स्त्रीमान सस्तन वगेरे ઉપર કરેલી રચના.
द्र० पत्रभङ्गिशब्दः । (पत्रवल्ली)-त्री-स्त्रीमाना सास्तन वगेरे ५२ કસ્તૂરી આદિથી કરેલી રચના.
द्र० पत्रभङ्गिशब्दः । पत्रवाह-धु-७७८-माण,
द्र० अजिह्मगशब्दः ।
* पत्राणि वहति पत्रवाहः । पत्राङ्ग--.-६४२-२४ हन, २dival,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org