________________
प्रक्रियाकोशः
* पातीति पतिः ‘पातेवा' (उण।-६५९) इति पत्ति---''-४९८-५ यासना२, पानी. किदतिः ।
0 पदाति, पद्ग, पदातिक, पादातिक, पादपति-धु-५१६-पति, १२.
चारिन्, पादाजि, पदिक, [पादाल, पदग शे. १०८] । द्र० कान्तशब्दः ।
* पद्यते पत्तिः, 'प्लुज्ञायजि'-उणा-६४६) ॥ * पातीति पतिः, 'पातेवा' (उणा-६५९) इति
इति तिः । किदतिः । पतिवरा-श्री-५१६- गते वरने ५६ ४२नार पत्ति-स्त्री-७४८- सेना विशेष-1 हाथी, १ २५, स्त्री.
3 यो1, ५ पायवाणु शैन्य. 0 वर्या, स्वयंवरा ।
* एकहस्त्यादियुक्ता सेना, पद्यतेऽस्यां पत्तिः । पतिं वृणीते पति वरा, 'भृवृजि-1५।११।११२ यदाहुः “एगो हत्थी एगोय रहबरो तिन्नि इति खः ।
चेवयतुरंगा पचेव य पाइक्का, एसा पत्ती भुणेयपतित-धु-८०६-५७सा.
व्वा ॥१॥" प्रस्कन्न ।
पत्ति-स्त्री-७५१-५४ाति, पाजा. * पतति स्म पतितः । पतित-न.-१४९०-५४ी गये, गणे.
पत्नी-स्त्री-५१२-५२९ोली स्त्री. द्र० गलितशब्दः ।
द्र. ऊदाशब्दः । * प्रततिस्म पतितम् ।
* पत्नीति पतिशब्दात् 'ऊढायाम् ।।४५१॥ पतिवत्नी-स्त्री-५३०-सधवा स्त्री.
इति डीः ऊकार श्वान्ता देशः । 0 जीवत्पति, [जीवत्पत्नी शि०४२] । * पतिरस्ति अस्याः पतिवत्नी 'पतिवत्यन्त -
पत्र--..-७५९-सवलत न वाहन, २थ,
हाथी, घोस वगेरे. वल्यौ भार्यागभिण्योः' ।२।४।४३॥ इति ङ्यां साधुः । पतिव्रतास्त्री०-५२७-पतित्रता स्त्री.
द्र. धोरणशब्दः । 1 एकपत्नी, सुचरित्रा, साध्वी, सती ।।
* पतन्ति अनेन पत्त्रम्, पुक्लीबालिगः, 'नीदा* पतिसेवैव व्रतमस्याः पतिव्रता, यत्स्मृतिः म्' । ५।२।८८।। इति त्रट । 'नास्ति स्त्रीणां पृथगू यज्ञो न व्रतमिति ।'
पत्र-पु.--.-११२३-पां. पत्तन-न-९७१ - ना२, भुज्य श९२. द्र० अधिष्ठानशब्दः ।
द्र० छदशब्दः । * पतन्ति अस्मिन् पत्तनम्, 'वीपति-'(उणा-२
* पतति पत्रं, पुंक्लीबलिङ्गः 'हुयामा'-(उणा-- इति तनः पहनमपि ।
४५१) ।। इति त्रः । (पत्तन)-.-९७२-५० गाभामा श्रेहनगर.
पत्र--.-११८३-(भी 21 कोनां) पान. 0 (पुटभेदन) ।
* पत्र निम्बादेः ।। * वाचस्पतिः'स्यात् स्थानीय त्वतिलम्बे, ग्रामो ग्रामोशता
पत्र-न.-१३१७-पक्षीनी ५५. टके । तदर्द्ध तु द्रोणमुख, तच्च कवटमस्त्रियाम् ।।१।। ट्र० गरुत्शब्दः । कटाई कर्बुटिक, स्यात्तदर्द्ध तु कार्य टम् । तदद्धे
* पतन्ति अनेन पत्रम्, 'नीदाम्बू' ।२।८८|| पत्तनं तच्च, पत्तनं पुटभेदनम् ॥२॥ इति विशेषमाह। । इति । त्रट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org