________________
पक्षान्त
४०८
अभिधानव्युत्पत्ति_* पक्षस्य मूलं पक्षमूलम् ।
पङ्क-.--.-१३८१-५॥५, हुत्य. पक्षान्त- (दि. 4)--१४८-५.नम, सभास
द्र० अंहसूशब्दः । (म-न).
* पञ्च्यते पङ्कः, पुंक्लीबलिंगः । 0 पञ्चदशी, यज्ञकाल, पन ।
पङ्कक्रीडनक-धु-११८८ (शे०-1८१) भू. * पक्षस्यान्तौ पक्षान्तौ ।
द्र० आखनिकशब्दः । पक्षिन्-पु-१३१६-५६.
पङ्कज-१०-११६२-भा. ट्र० अगौकस्शब्दः ।
द्र० अरविन्ददाब्दः । * पक्षा: सन्ति अस्य पक्षी ।
पङ्कजन्मन्-.-११६२-3भण. (पक्षिन)---१४४-२२।। च्येा हिस.
द्र० अरविन्दशब्दः । * निशयोमध्ये दिवसो पक्षीत्याहुः ।
पङ्कजिमी-स्त्री-११६०-भजन गी. पक्षिणी-स्त्री-१४४-वत मान सने सागामी
द्र० नलिनीशब्दः । દિવસની વચલી રાતે.
* पङ्कजमस्ति अस्यां पकजिनी, अब्जादित्वादिन * पक्षौ विधेते अस्याः पक्षिणी, वत'मानागामि-- | यौगिकत्वात् कमलिनीत्यादयः । दिवसयो पक्षयोरिवमध्ये वर्तमानत्वात ।
पडकप्रभा-स्त्री-१३६०-४थी न२७नी '1. पक्षिमृगगत्यनुहारक--.-१२४८-3 भारती
* पकेन प्रभाति पडूकप्रभा । ગતિ, પક્ષી અને મૃગના જેવી ગતિ.
पङ्करुह-न.-११६२-४मण - प्लुत, लवन । * पक्षिणां मृगाणां मृगगत्यनुयायि पक्षि
द्र० अरविन्दशब्दः ।
* पङ के रोहति पङ्करुट् । मृगगत्यनुहारकम् । पक्षिलस्वामिन-धु-८५४-वात्स्यायन मुनि. पङ्करह.न.-१९६२-उभण. द्र० अगुलशब्द.।
द्र० अरविन्दशब्दः । * प्रशस्तौ पित्रोः पक्षावस्य स्तः पक्षिलः, स * पके रोहति पङकरुहम् । चासो स्वामी पक्षिलस्वामी ।
पङ्क्ति-स्त्री-१४२३- श्रेणी, भाजी. पक्षिसिंह-पु-२३१- (शे०-८०)- २२.3 पक्षी. द्र० आलिशब्दः । द्र० अरुणावरजशब्दः ।
* पञ्च्यते पडिक्तः ।। पक्षिस्वामिन-धु-२३१-२२पक्षी.
(पङ्क्ती )-स्त्री-१४२३-माजी. द्र० अरुणावरजशब्दः ।
द्र० आलिशब्दः । * पक्षिणां स्वामी पक्षिस्वामी ।
पड़गु-पु-४५२-५it. पक्ष्मन्-'-.-५८०-मांनी ५ivण.
- श्रोण, [पङ्गुल, पीठसपिन् शे०-10५] । * पच्यते-विस्तीर्यते पक्षम, पुक्लीबलिगः,
* पायति-शुप्यति पादवैकल्यात् पशुः । 'सात्यन्नात्मन्-(उणी-~-९१६) ।। इति मनि निपा
'प्रीशैनीले:'-(उणा-७६१) इत्यङ्गुक् । त्यते । पङ्क-.--.-१०९०-84.
पशु-पु-१२१-(शे०-१५-)निय७. द्र. कईमशब्दः ।
द्र० असितशब्दः । पञ्च्यते-विस्ताय ते जालेन पङ्कः, पुंक्लीय- पगुल-५-११४३-स३६४ाय । यो लिङ्गपनि न्यडक्वादित्वात् कत्वम् ।
* पन् लाति पंगुलः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org