________________
प्रक्रियाकोशः
न्यास-पुं- ८७० - थायण.
[] निक्षेप, उपनिधि | * न्यस्यते - निक्षिप्यते न्यासः ।
(न्यास) - ५ - २५६ डिन पहोने स्पष्ट | अर्थ
४२वाते.
[] पञ्जिका, (पदभञ्जिका ) |
–પુ ૭(૧.) આ શબ્દ લગાડવાથી ખાનાર વાચક शहने छे.
४०७
'प'
पक्व न.-४१२ पाडी गयेलु, पालीथी राधेषु अन्न. 0 राहू, सिद्ध |
* पच्यते स्म पक्वम् ।
पक्व - न.- १४८५ - पाडेल. [ परिणत ।
* पच्यते स्म पक्वम् । 'शुषिपचो मकवम्' |४|२|७८ || इति साधुः । पक्वण-पु-न.-१००२- लीवोनु रडेला.
Jain Education International
卐
[] शबरावास |
* पच्यतेऽस्मिन् पक्वणः, 'चिक्वण - ' ( उणा - १९० ) इत्यणे निपात्यते । पक्ष-- १४७- १५ दिवस, पजवाडियु
* पचति भूतानि पक्षः, 'मावावद्यमि-' (उणा(५६४) । इत्यादिना सः । पक्ष-५-७८१- मागुना पुज मां रहेल ગીધ આદિનાં પીછાં..
[] वाज, (छदाssवली, पत्रपाली) । * पच्यते इति पक्षः, गृध्रकङ्कपत्रादिः । पक्ष - ५ - १३१८- पक्षीनी यांय.
पुक्लीचलिङ्गः,
पक्षमूल पछी आपकी
न्यासाप'-.- ( ८७० ) - थाप प्रतिदान, [ परिदान शि. ७७ ]
न्युज - ५ - ४५३ - (शि०.३२) - मुखडो.
कुब्ज, गड्डुल ।
न्युञ्ज - ५ - ४५७ - (शे० - १०६ ) - नीया भुम वाणी. अधोमुख, अवाच् ।
द्र० गरुत्शब्दः ।
* पच्यते कालेन पक्षः, 'मावावदि । (उणा५६४ || इति सः । पक्षक-५-१००७-मडी हार, डी. पक्षद्वार । खटक्किका-शि-८७] । * पक्षस्य तुल्यः पक्षकः, खटक्किकाऽपि । पक्षति - स्त्री - १४७- पडवा ( तिथि). प्रतिपत् ।
* पक्षस्य मूलं - प्रारम्भः पक्षतिः, स्त्रीलिङ्गो, 'पक्षात्ति:' | ७|१|८९ || इति तिः ।
पक्षति - स्त्री - १३१८-पांमनु भग पक्षमूल ।
* पक्षस्य मूल पक्षतिः, स्त्रीलिङ्गः, 'पक्षात् तिः | ७|१|८९ ॥
पक्षद्वार - न. -१००७- जी द्वार. D पक्षक [खटक्किका शि-८७ ] । *पक्षद्वार - पार्श्वद्वारम् |
पक्षभाग-५- १२२८- हाथीना पडणानो लाग.
* पक्षयोर्भागः पक्षभागः, गजस्य पार्श्व प्रदेशः । पक्षमूल न०- भू. पक्षति |
For Private & Personal Use Only
www.jainelibrary.org