________________
नैष्किक
नैष्किक - ५ - ७२३ - हीनार ३५ा नागानो अधि
अरी.
रूपाध्यक्ष, [टङ्कपति शि०६२ ] | * निष्के - दीनारादौ नियुक्तो नैष्किकः, टकपतिरपि ।
(नैसप' ) - ५ - १९३ - नव निधि पैसा पो निधि. * जैनसमये तु नैसर्पाद्या निधयः, यदवोचाम त्रिषष्टिशला कापुरुषचरिते
'सर्पः पाण्डुकचाथ, पिङ्गलः सर्वरत्नकः । महापत्रः कालमहाकाल माणवकौ ॥१॥ तेपामेवाभिधानस्तु तदधिष्ठायकाः सुराः पत्योपमायुषो नागकुमारास्तत्रवासिनः ॥२॥ नैस्त्रिशिक- ५ - ७७१- तलवावा.
* निस्त्रिंशः प्रहरणमस्य नैस्त्रि ं शिकः । 'प्रहरम् |६|४|६२ || इतीकण् ।
नो- अ. - १५३९- नहि, अभाव, निषेध.
[ अ, न, नहि ।
* नयति नो, बाहुलकात् डो । यधा- 'नो जानीमः किमत्र विधास्यति ।'
नौ- स्त्री - ८७६ - नाव, वडालु. ० तरणीशब्दः ।
* नुद्यते कर्णधारैनौ, स्त्रीलिङ्गः | 'ग्लानुदिभ्यां डौः' (उणा - ८६८) । नौकादण्ड- ५ - ८७७-सेसु, नाव भयावनारनो ६.
द्र० क्षेपणीशब्दः ।
* येन नौर्वाह्यतेऽसौ नौकादण्डः । न्यक्कार - ५ - ४४१ - तिरस्मार, पराभव.
द्र० अत्याकारशब्दः ।
* न्यक्करणं न्यक्कारः । न्यकृत-५ - ४४०– धिारायेओ.
अपध्वस्त, धिक्कृत | * न्यक्क्रियते स्म न्यक्कृतः । न्यक्ष- ५ - १४३३- समस्त, मधु'. द्र० अखण्डशब्दः ।
४०६
Jain Education International
अभिधानव्युत्पत्ति
* न्यक्ष्णोति-व्याप्नोति न्यक्षः, निष्क्रान्तमक्षादिति वा । न्यग्रोध- ५-६००- वाभ, अन्ने साथ આડા લાંબાકરે એટલી લખાઈ.
[] व्याम, व्यायाम [वियाम, बाहुचाप, तनूतल शे०-१२५] ।
* न्यग् रुणद्धि न्यग्राधः । न्यग्रोध - ५ - ११३२-१३.
[] बहुपात्, वट, वैश्रवणालय |
* न्यग् रोहति न्यग्रोधः, 'वीरुन्न्यग्रोधी' ॥४॥१ २१ ॥ इति धत्त्वे साधुः, न्यक् तिर्यग मार्ग मूलै रुणद्धि वा ।
न्यङ्कु-५- १२९३-शगुनी मेड नत
* न्यञ्चति न्यङ्कुः, त्रिकेण विपुलोन्नतः शम्बराकृतिः, 'नेरञ्चेः' (उणा - ७२४ ) इत्युः न्यत्कादित्वात् कत्वम् । न्यञ्च-५-१४२९–६, नीयु.
द्र० कुब्जशब्दः । * नियतमञ्चति न्यग् ।
न्यञ्चित न. - १४८२ - नये सु
| अधःक्षिप्त ।
* न्यञ्च्यते स्म न्यञ्चितम् ।
न्याद - ५ - ४२३- लोनन, जावु ते.
द्र० अदनशब्दः ।
* न्यादन न्यादः । 'न्यादो नवा' | ५|३|२४|| इत्यलि निपात्यते । न्याय-५-७४२-न्याय, नीति.
द्र० अपशब्दः ।
* नियतमीयतेऽनेन न्यायः, 'न्यायावाया'||३|१३४|| इति घत्रि निपात्यते । न्यायन'दृ-५-७१९- ( शे० - १४१) न्यायाधीश.
D प्राड्विवाक, अक्षदर्शक |
[ स्थेय शे. १४१ ] |
न्याय्य - न.-७४३- न्याययुक्त, व्याजणी. द्र० अभिनीतशब्दः ।
* न्यायादनपेतं न्याय्यम्, 'न्यायादनपेते' |७| |१|१३|| इति यः ।
For Private & Personal Use Only
www.jainelibrary.org