________________
प्रक्रियाकोशः ४०५
नैश्चिन्त्य नेम-५-१४३४१४।---अर्धाला.
द्र. आपणिकशब्दः । दृ० अर्धशब्दः ।
* निगमे-पुरे मार्गे वा भवो नैगमः । * नीयते नेमः । 'अर्तीरि'-(उणा-३३८)इति मः | नचिक-न.--१२.६४ मन भाय. नेमि-धु-२८-२२मा तीथ २.
Oनचिकी शि.११२ । नमिन् शि. २] ।
* नीचैश्चरति नैचिकम् । 'नैचिकी' इत्यन्ये । * धर्मचक्रस्य नेमिवन्नेमिः नेमीतीन्नन्तोऽपि दृश्यते नैचिकिन--(शि१२)-१२६४ महानु भाथु. यथा 'वन्दे सुत्रतनेमिनौ' इति ।
नैचिक । नेमि-५-३०-२२भातीय ४२.
नचिकी-स्त्री-१२७०-उत्तभगाय. - अरिष्टनेमि ।
* नीचश्चरति नैचिकी । 'चरति' ।६।४।११॥ नेमि--५-३५-६विशमा उत्पन्न भगवान नेमिनाथ. इतीकण , 'प्रायोऽव्ययस्य' ७।४।६५॥ इत्यन्त्यस्वनेमि-स्त्री-७५६ जना जोरतो माग रादिलोपः । 0 धारा, प्रधि ।
नेपाली-स्त्री-१०६० (शि.९३) 'भासी धातु. * नयति नेमिः स्त्रीलिङ्गः, 'नीसा-'(उणा-६८७)
द. करवीराशब्दः ।। इति मिः ।
नैमित्त-.-४८२ (शि. ३६) देवस, ज्योतिषी. नेमि-धु-१.५ (शे.१४)-यन्द्रमा.
ट्र० आदेशिनशब्दः । द्र० अत्रिदृञ्जशब्दः ।
नैमित्तिक-धु-४८२-(शि. ३१) देवत, ज्योतिषी. 'नेमि'-.-१०९१-२२18.
द्र० आदेशिन्शब्दः । नेमी, तन्त्रिका ।
नमेय--पु-८६९-३२३१२ ४२!, सा-यो(नेमि)-धु-११४२-त.
બદલે કર . द्र० तिनिशशब्दः ।
द्र० निमयशब्दः । नेमिन-५-२८-२२मा तीथ ७२.
* निमेये-परिवर्तनीये भवो नैमेयः । नेमि, अरिष्टनेमि ।
नैयायिक-५-८६२- यायि त शास्त्री 'नेमिन्'-५-११४२-तप छ.
વિદ્વાન અથવા અભ્યાસી, द्र० तिनिशशब्दः ।
0 आक्षपाद, योग । नेमी-स्त्री-१०९१--१२गी.
* न्यायः-पञ्चावयववाक्यादिः, त वेत्ति अधीते - नमि' तन्त्रिका ।
वा नैयायिकः, न्यायादित्वात् इकण्, 'टवः पदान्तात् -' * नीयते जलमनया नमी: स्त्रीलिङ्गः ।
1७।४।५॥ इत्यैकारागमः । नेरिन्-५-१७४-(श.1)--.
नैरयिक-.-१३५८-(शि०-१२२)-ना२४१. द्र० अच्युताग्रजशब्दः ।
द्र० अतिवाहिकशब्दः । नैकमेद-न.-१४४९-अने: २.
नैऋत-यु-१६९-ौत हिशानी स्वामी. ॥ उच्चावच, (नानाप्रकार) ।
नैऋत-यु-१८८-राक्षस. * न एको नकः, निरनुबन्धोऽत्र नः, 'नाम
द्र० असृक्पशब्दः । नाम्नैकाथ्य' ।३।१।१८॥ इति समासः, नैकोभेदोऽस्य
* नि तेर्दिक्पालस्य अपत्य नेतः । नैकभेदं नानाप्रकारमित्यर्थः । (नैकसेय) पु-१८७-राक्षस.
(नैऋती)-स्त्री-१६९- रत द्र० असक्पशब्दः ।
नश्चिन्त्य-न.-७५-(शे० -२)-मोक्ष. नेगम-५-८६७-वेपारी.
द्र० अक्षरशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org