________________
द्र० असूक्पशब्दः ।
* न न चेप्टे नृचक्षाः । 'चक्षः शिद् वा' (उणा९६९) इत्यस् । नृजल-.-६३३-भूत्र
0 मूत्र, वस्तिमल, मेह, प्रस्राव, स्रव ।
* नु:-नरस्य जल नृजलम् । नृत्त-न.-२८०-नाय.
द्र० ताण्डवशब्दः ।
* नर्तनं नृत्तम् , 'क्लीबेक्तः' ।५।३।१२३॥ इति क्तः । नृत्य-न.-२८०-नाय.
द्र० ताण्डवशब्दः । ___* नृत्यते नत्यम् , 'ऋदुपान्त्या-' ।५।१।४१॥ इति क्यपू । नृत्यप्रिय-पु-१३२० (शे.१८०) भो२.
द्र० केकिनशब्दः । नृधम न-पु-१८९-मेहेत.
द्र० इच्छावसुशब्दः ।
* नुः मनुष्यस्येव धर्मःश्मश्रुलत्वादिरस्य नृधर्मा। 'द्विपदाद धर्मादन्' ।७।३।१४१॥ इत्यन् समासान्तः, एवं मनुष्यधर्माऽपि । नृप-धु-६९०-२०म.
राजन , राज , पृथिवीशक्र, मध्यलोकेश, भूभृत् , महीक्षित् , पार्थिव, मूर्धाभिषिक्त, भूप, प्रजोप, (भूपाल, लोकपाल, नरपाल), [मूर्धावसिक्त शि.५८] । नृपमन्दिर-न.--९९२-शभरस.
0 सौध । नृपलक्ष्मन्-न.-६१६(शे. १४१)- नु त्र .
छत्र, आतपवारण, (आतपत्र, उष्णवारण)। नृपासन-न.-७१६-सिंहासन.
- भद्रासन । नृयश-पु-८२२-अतिथिनी पूल ते मनुष्य यस.
- अतिथिपूजन ।
* नृभ्यो यजनं दानं नृयज्ञः । नृवेष्टन-धु-२०० (श.४५) १४२.
ट्र. अहहासिन्शब्दः ।
अभिधानव्युतत्तिनृशंस-५-३७६-३२, पापी.
0 कर, निस्त्रिंश, पाप ।
* नुन् श सति-हिनस्ति नृशंसः । नृसिंहवपुष-५-२१८ (शे. ७०) विष्णु, १५९५.
द्र० अच्युतशब्दः । नेतृ-धु-४- (प.)- श६ वाया સ્વામિવાચક શબ્દ બને છે. नेतृ-धु-३५८-स्वामी, नाय.
द्र० अधिपशब्दः ।
* नयति नियुङक्ते नंता । नेत्र-पु--.--, ७५-मांम.
द्र० अक्षिशब्दः ।
* नीयतेऽनेन दृश्यमिति नेत्रम, पुक्लीबलिङ्गः । 'नीदाम्ब'-५।२१८८॥ इति त्रत् । नेत्राम्बु-न.-३०७-मांसु.
द्र० अश्रुशब्दः ।
* नेत्रस्याम्बु नेत्राम्बु । नेदिष्ठ-1.-१४५२-अत्यत न०४.
[] अन्तिकतम, नदीयस् शि. १३०] ।
* अतिशयेन अन्तिक नेदिष्ठम् । 'बाढान्तिकयो: साधनेदौ' ।७।४।३७॥ इति नेदादेशः, नेदीयोऽपि । नेदीयम्---(शि.१३०)१४५२-अत्यंत न.
- अन्तिकतम, नेदिष्ट ।
* अतिशयेन अन्तिक नेदिष्ठम् । बाढान्तिकयोः साधनेदौ' |४॥३७॥ इति नेदादेशः, नेदीयोऽपि । नेपथ्य-.६४५-१२त्र, २, भा॥ वि. था થતી અંગશેભા.
0 वेष, आकल्प [वंश शि. ५०]
* नेत्रयोः पथ्य नेपथ्य, पृषोदरादित्वात् । नेपाली-खी-१०६०-भसी धातु.
द्र० करवीराशब्दः ।
*नेपालदेशभवस्वाद अभेदेन नपाली, नेपाली अपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org